________________
१८४ . वैयाकरणभूषणे प्राप्तावनर्थकं स्यात् । तस्मादच्यवानर्धक्ये न दोष इति । चिन्त्यम् । शापकेन निर्वाहाभ्युपगमे रिहाणदयसन्नश्मात्र. च्तयप्ठक्क करपः, दयायासच, वश्वभ्रस्जसृजमृजयजराजभ्राजच्छशांप इत्यादौ उदयभ्राजग्रहणं व्यर्थम् । अअयाग्रहगैनैव तेषां कामादित्येकदेशग्रहणे समुदाया न गृह्यन्तइति ज्ञापना4 तेषां पृथग्रहणमित्यपि वक्तुं शक्यत्वेनैकदेशानामर्थवत्त्वेपि वृध्यायतिप्रसङ्गपारहारसम्भवात् क्लुप्तार्थवत्त्वत्यागायोगात् । एवं च धातुकार्यार्थ न ज्ञापकाश्रयणम् । युक्तं चैतत् । अन्यथा के. वलपत्ययानां प्रयोगाभावेन समुदायशक्तिव्यतिरेकेण स्वत. क्तया प्रत्ययैः क्वाप्याप्रत्यायनादर्थवत्वकल्पनाया अपि निरा. लम्बनत्वादुक्तरीत्या जातीयादौ तीयादिकार्यस्य दुर्वारत्वापत्तेः । न च भाजिग्रहणं न ज्ञापकम् । राजिसहचरितफणादेरेव ग्रहणसिद्धये तदुपादानात् । विभाक विभाद् इतिरूपदयसाधकत्वेन सार्थ'क्यादिति वाच्यम् । एवं हि षत्वस्य गणकार्यत्वापत्तौ यङ्लुक्यभावापत्तेः । साहचर्यस्य नियामकस्य व्याख्यातृभिरनुक्ते श्च । एवं सत्यपि रूपद्वयेप्याग्रहश्चेत् सूत्र राजपदं ऋकारान्ते पठ्यताम् । गणान्तरीयभाजेरकारान्तत्वमस्तु । नथा सति ना. ग्लोपिशास्वृदितामिति चपरे णावुपधाहूस्वाभावस्य, ऋकारकार्यस्य गणान्तरीये ऽकारान्ते प्रवृत्त्यसम्भवेन तस्य गौचङ्. युपधायाहस्व इत्यनेन ह्रस्वरूपस्यापि सिद्धौ तसिध्यर्थं भाजभासभाषदीपजीवमीलपीडामन्यतरस्यामित्यत्र भाजिग्रहणं न कार्यमित्यतिलाघवमपि लभ्यते । अस्तु वा गणान्तरीयभाजे. रादावृकारः । तावतापि सूत्रे ऋकारान्तग्रहणेन केवलाग्रहणसम्भवात् । सूत्रे राजपदमेव वा तन्त्रावृत्त्या राजिद्वयपरमस्तु । साहचर्यादेकदेशेन तस्यैव ग्रहणसम्भवात् । एवं च शक्तताब