SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १८२ . वैयाकरणभूषणे त्यनेन बाह्या इत्यादौ डीवापत्तिस्तवापि समा । तस्यापत्याधि. कारे एव प्रवृत्तेराकरे स्पष्टत्वात् । इत्थं चानेकशः प्रयोगेष्व. तिप्रसङ्गापत्त्या स्वव्यापकशक्ततावच्छेदकानुपूर्वीविरहविशिष्टानुपूर्वी शक्ततावच्छेदिका वाच्या । एवं च क्तवतुजातीयाद्य. न्तर्गतक्ततीयाद्यानुपूर्वी न साहशीति नोक्तदोषः । अर्थवद्ग्रहणे नानर्थकस्येति परिभाषोपपत्तिश्च । अन्यथा समुदायान्तर्गते. कदेशस्यापि स्वातन्त्र्येण व चिच्छक्ते परिभाषाया विषयालाभेनासम्भवापत्तेः । ए च समासान्तर्गतराजादिपदानामपि मागर्थवत्त्वं समुदायानुपूर्वीवतो ऽनर्थकत्वं वृषपदस्य केवलस्यार्थवन्त्वं न वृषभान्तर्गतस्येत्याग्रुपपत्तौ नीलोत्पलं राजपुरुष इत्यादौ प्रत्येकपदजन्योपस्थितिमादाय नोद्देश्यविधेयभावान्व. यो विशेषणान्वयापत्तिर्बोधावृत्त्यापतिर्वा । न चैवं निमित्तापायन्यायेनार्थवन्त्वनिमित्तकमातिपदिकत्वपदत्वयोरपि हान्यापत्तिरिति वाच्यम् । अकृतव्यूहाः पाणिनीया इति परिभाषातिरिक्ततन्न्यायास्वीकारात् । तस्याश्च निमित्तं विनाशोन्मु. खं दृष्ट्वा तन्निमित्तं शास्त्रं न कुर्वन्तीत्यर्थः । प्रकृते च समाससंज्ञायां तयोरुपजीव्यतया आवश्यकत्वेन कारणस्यावश्यकत्वात् । अत एव समाससंज्ञानिमित्तसुपो लुक्यपि सा न निवर्तते। न चैवमपि कृतमपि शास्त्रं निवर्तयन्तीति परिभाषान्तरबलात्कृतस्यापि निवृत्तिर्दुवारा । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरामिति न्यायेनाकरणस्यैव लाघवोपष्टब्धतया युक्तत्वेन ततोपि गुळः राजा इत्यादौ नकोपे सति तन्निमित्तको. पधादीर्घहान्यापत्या चैतस्याः सिद्धान्तासमतत्वात् । अथैवमर्थवद्हणपरिभाषया नलोपसूत्रमापि राजेत्याधर्थवत्मातिपदिके चरितार्थ समासान्तर्गतेनर्थके न प्रवर्तेत । अपि च । वृति
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy