________________
समासशक्तिनिर्णयः। १८१ ति प्रश्नग्रन्धाः । उत्तरयति । परार्थाभिधानमिति । परो वि. शिष्टो योर्थस्तदभिधानं शकपा सक्षणया आकांक्षादिवशात्सं. सर्गमर्यादया वा यत्र सा वृत्तिः । एकार्थीभावे शक्तया व्यपे. भायां लक्षणया तदभिधानमस्त्येवेति भावः । तस्मादुक्तंव व्यघस्था भाष्यसिदेत्यभिप्रेत्य तथैव स्पष्टयति । द्वे वृत्तीति । के. पटादिरीत्यादरे च भेदाधिक्यस्यापि भावादरदनरीत्या जह स्वार्थाविरहाच दे इत्ययुक्तं स्यादिति द्रष्टव्यम् । तत्रैकार्थीभावपक्षेपि जहत्स्वार्थता न युक्ता । राजादिपदानां क्लप्तशक्तित्यागायोगादित्याशङ्कायामाह । जहत्स्वार्थेति । जहति पदानि स्वार्थ यस्यां सा जहत्त्स्वार्था । पदे वर्णबद्वृत्तौ पदानामानर्थक्यमित्यर्थः । अयं भावः । समासादाववश्यकल्प्यातिरिक्तशतथैव राजविशिष्टपुरुषबोधसम्भवेन राजपुरुषपदयोरपि पुनस्तबोधकत्वं कल्प्यं वृषभयावकादिपदेषु वृषादिपदानामित्र । भन्यथा रामादिपदेष्वपि द्रव्यचतुर्मुखनारायणादीनामवयवार्थानां पदार्थोपस्थितिशाब्दबोधयोरापत्तेः । क्तवत्वन्तर्गतक्तस्य जातीयान्तर्गततीयस्य वयपयचयतयणयान्तर्गताऽयस्य यनन्तर्गताबोप्यर्थवत्त्वापत्तेश्च । तथा च प्रौढ इत्यत्रेव मोढवानि. त्यत्र प्रादूहोढोव्येषैष्येष्विति वृदेः पटुजातीयायेत्या तीयस्य डिन्त्सु सर्वनामता वाच्येति सर्वनामतायाः धवये पेये चेये इ. त्यादीनां लिटि दयायासश्चेत्यामः, बहिषष्टिलोपो यञ्च, दे. पाययबाविति सिद्धयोर्वाह्या देव्या इत्यनयोष्टिड्ढाणबित्यअन्त. वान्डीबापत्तौ प्रौढवान् पटुजातीयस्मै वयाचक्रे पेयाञ्चक्रे चपाञ्चके नयाञ्चक्रे वाहीका दैवीत्याद्यनिष्टापत्तेः । इत्थमन्यत्राप्यनेकशो दोषापत्तिर्दुर्वारा अस्माकमर्थवद्रहणेनानर्थकस्योत प. रिभाषकदेशानामनर्थकानामग्रहणात्र दोषः । न च यमाचे