SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १८. वैयाकरणभूषणे भयनिष्ठत्वस्य चोक्तरीत्या सम्भवात् । अपि चैवं पुरुषपदस्याप्युभयार्थले राजपदे जहत्वार्थता किंन स्यात् राज. प्रतीतेः पुरुषपदादेवोपपत्तेः । राजपदस्य च तात्पर्यग्रहणार्थमुपयोगेनानर्थक्याभावात् । चम्पकपुट इत्यादिभाष्येणैवमेव लाभाच्च । अन्यथा तद्भाष्यांसामञ्जस्यात् । सम्भवन्त्यामुपपसौ क्लिष्टकल्पनानवकाशात् । वक्ष्यते चान्यदुपरिष्टात् । तथाच तस्मादजहत्स्वार्थैव वृत्तिरिति हरदत्तमौढिस्तद्रीत्यैवायुक्तोत परिभाव्यता सूरिभिः । तस्मान कैयटहरदत्तादिभिरुक्तं युक्तम् । तस्मादेकार्थीभावो व्यपेक्षा चेति यत्पक्षद्वयं भाष्ये व्युत्पादितं तदेवाभिप्रेत्य जहत्स्वार्थाजहत्स्वार्थविचारः। एकार्थीभावे जहत्स्वा. र्था, व्यपेक्षायामजहत्स्वार्था । एकार्थीभावश्च समासादौ । पृथगानामेकार्थीभावः सामर्थ्य मिति भाष्यस्वरसादिति व्यवस्था षयं विभावयामः । अत एवैका भावव्यपेक्षयोमतान्तरत्वेपि संशये कोटितयोल्लेखवज्जहत्स्वार्थानहत्स्वार्थयोस्तदन्तर्गतयोरपि विकल्पेनोल्लेखः सङ्गच्छते । कथं तर्हात्र पक्षे अथ ये वृत्ति व यन्ति किं ते आहुरिति मतान्तरमवतार्य जहत्स्वार्थादिविचारो भाष्ये सङ्गच्छतइति चेत् । उच्यते । नैतन्मतान्तराभिमायं भाष्ये, विना समुदायशक्तिं जहत्स्वार्थाया विना व्यपेक्षामजहत्स्वार्यायाश्च दुर्वचत्वात् । किंतु वृत्तिलक्षणाभिधानाय प्रश्नरूपम् । अत एव पराभिधानं वृत्तिमाहुरिति तल्लक्षणकधनं समच्छते । भन्यथा मतान्तरे लक्षणनिर्वचनमेतदित्यभ्यु.. गमे उक्तका भानवक्ष्यमाणव्यपेक्षापक्षयोवृत्तिलक्षणानभिधा. विकल्पनाः । तथा च ये एका भाववादिनो व्यपेक्षावाण्डे वाक्ये परस्पतिकशेषसमाससनाद्यन्तधातुरूपां पदवि क्यपदयोरखण्डत्वे व वयन्ति किं ते वृत्तिलक्षणमाइ संलग्नकतापत्तिः । प्रकृति
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy