________________
.
.
समासशक्तिनिर्णयः। १७५ सदा युगपदधिकरणवचनताया अव्यभिचारात्समानार्थानामित्यस्यानर्थक्यापत्तेः । द्वन्द्वविधानवैयापत्तेश्चेति दिक् ॥ न. न्वेवमप्यनेकमन्यपर्व इत्यनेनानेकसुबन्तानामन्यपदार्थप्रतिपादकत्वे बहुव्रीहिविधानाचित्रग्वादिपदानां सर्वेषां तदभिधायकत्वे युगपदधिकरणवचनतासत्त्वाद् द्वन्द्वापत्तिः । न चोत्सर्गापवादन्यायेनान्यपदार्थमादाय तस्यां बहुव्रीहिः समस्यमानपदार्थमादाय तस्यां च द्वन्द्व इत्यभ्युपेयमिति वाच्यम् । एवं हि समाहारद्वन्द्वासम्भवापत्तेः तस्यान्यपदार्थत्वादिति चेन्न ।न तावत्समाहारवाचकत्वेन समाहारद्वन्द्व इति व्यवहारः । रामकृष्णावानय पाणिपादं वादयेत्यनयोर्बोधपदार्थान्वययो(लक्षण्यादर्शनात् । किं तु द्वन्द्वश्च प्राणितूर्येत्यादिप्रकरणेन प्राण्याद्विद्वन्द्वे एकवचनविधानात्समाहार इव समाहारः एकवचनानिमित्तत्वादिति गौणो व्यवहारः । एतदेवादाय द्वन्द्वाच्चुदषहान्तात्समाहारे इत्यादिसौत्रव्यवहारा अप्युपपद्यन्तइति ध्येयम् । न च परस्परान्वयसामर्थ्यपक्षे ऋदस्य राजपुरुष इत्यादिविशेषणाद्यन्वयापत्तिरिति वाच्यम् । सविशेषणानां वृत्तिने त्तस्य वा विशेषणयोगो नेति वार्तिकेन विशेषणयोगे समासा. साधुत्वज्ञापनात् । एकार्थीभावपक्षोप राज्ञः पदार्थैकदेशत्वानान्वय आकाङ्क्षाविरहादियुक्तावपि ऋदस्य राजपुरुष इत्यादेः साधुतावारणाय वार्तिकस्यावश्यकत्वात् । अत एव देवदत्तस्य गुरुकुलमित्यादौ साधुत्वज्ञापनाय भवति वै नित्यसापेक्षस्यापि समास इति वार्षिक सङ्गच्छते । न च राजपुरुष इ. त्यादौ पदार्थयोरुपस्थिताय यन्वयः कस्थार्थ इति वाच्यम् ।त. स्य संसर्गमर्यादयैवोपस्थितः । न च नामार्थयोर्भेदेनान्वयासम्भवः । समासेन्यष म्युत्पचेरिति व्यपेक्षागादिनां मतम् ।