SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ वैयाकरणभूषणे : भाविद्विबहुवचनादिविरुद्धतया वा न माविभक्त्युत्पत्तिरिति शंक्यम् । इतरेतरयोगादावप्यनापतेः । भय यदि घटत्वादिरूपेणैकशक्त्या विभीतकत्वाद्यनेकतात्पर्यवशाद्युगपदनेकशक्त्या विशिष्टलक्षणया वा मातृत्वपितृत्व स्त्रीत्व पुंस्त्वश्वरत्वाद्यनेक रूपे - कस्मादेव पदादुपस्थितौ घटा अक्षाः पितरौ ब्राह्मणौ त्ररावित्यादिप्रयोगाणां सम्भवान्नैतत्साधनायैकशे पमकरणं किं तु घटो घटोयमिति धारावाहिकाभिलापवरसाहित्याविवक्षणात्म-: त्येकव्यक्तिजातिक्षितिक्षमामात्रे मातृमात्रोः सहभावे च तात्प र्याद्विभक्त्युत्पत्त्यनन्तरं सहभावविक्षणाद्वा प्राप्तस्य घटघटौ अक्षाक्षी क्षमाक्षमा मातृभ्यामित्याद्यनिष्टरूपस्यासाधुत्वबोधनायेति नोक्तदोषः । एवं च साहित्यविवक्षाचिकीर्षायामेवैकशेषः बहुबीहिचिकीर्षायामिव नबहुवीहावित्यादिवत्प्रवर्त्ततइति कल्प्य - ते । प्रत्ययोत्पत्तेर्व्यर्थ गौरव भयात्मक्रियादोषप्रसङ्गाच्च नान्तरा कल्पना युक्ता । समासादौ तूपजीव्यत्वात्तदादर इति । उक्तं च शब्दकौस्तुभे । 'घटकुम्भौ कुम्भकुम्भौ मातृभ्यां चेति पा क्षिकम् । अनिष्टत्रितयं प्राप्तं सूत्रेणानेन वार्यते ॥ घटावित्यादिसिद्धिस्तु स्यादेवैतद्विनापि हि । जातिपक्षे व्यक्तिपक्षेपीति निष्कर्ष संग्रह' इति ।। अत्रापि पक्षे पितामात्रेत्यादिद्वयं व्यर्थ मातापितरौमातरपितरावित्यादेरिष्टत्वेन नियमार्थताया असम्भवात् । मातराविति तदर्थे निवारयितुं सूत्रमिति चेन्न । एकस्य मातृशब्दस्य पितर्य परस्य मातरि तात्पर्ये सरूपैकशेषेणापि विशिष्टलक्षणया युगपद्वृत्तिद्वयेन वा मातरावित्यस्य दुर्वार्यत्वेन वानर्थक्यावारणादिति विभाव्यते । तम । तथापि घटकुम्भावितिवद्रामकष्णावित्यस्यासाधुतापत्तेरिति चेत् । मैवम् सहविवक्षातः प्राक् समानार्थतायामेवैकशेषात् । अन्यथा द्वन्द्वे प्राप्ते एकशेषा १७४
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy