SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः । पत्तेः । द्वितीयपादादित्वेयानुदात्तं सर्वमपादादाविति पर्युदस्तत्वात् । अन्यथेमं मे गङ्गे यमुने सरस्वति शुतुद्धि स्तोममिति मन्त्रे पूपूर्वामन्त्रितस्याविद्वयमानवद्भावान्मे शब्दात्परतामुपजीव्य कृतोपि निघातो गङ्गे इत्यादित्रयस्येच शुतंद्रीत्यस्यापि स्यात् । तथा च पादादित्वेपि पराङ्गवद्भावादामन्त्रितस्य चेत्याद्युदाचता ऋतेनत्यादेर्दुर्वारा। न च मित्रावरुणावित्यस्य पराङ्गवद्भावो न सम्भवस्येव आमन्त्रितं पूर्वमविद्यमानवदित्यविद्यमानवद्भावादिति वाच्यम् । परस्य कार्ये ह्यसावतिदेशः पूर्वग्रहणात् ज्ञापकात् । न च पराङ्गयद्भावः परस्य कार्य किं तु स्वस्य । अस्तु वा मित्रावरुणावित्यामंत्रितं सामान्यवचनम् । तद्विशेषणमृतावधाविति । तथा च नामंत्रिते समानाधिकरणे सामान्यवचनमित्यविद्यमानवद्भावनिषेधान्न दोषः । तस्मात्तन्निमित्तग्रहणे कृते ऋतेनेत्यत्रेव मित्रावरुणावित्यत्रापिस न स्यात्तस्मात्समर्थपरिभाषयैव निर्वाहमभ्युपेत्य तन्निमिग्रहणं त्याज्यमिति वेदभाष्यशब्द कौस्तुभयोः स्पष्टम् । तथा च परस्परान्वयरूपा व्यपेक्षेव सामर्थ्यम् । तच्च कारकाणां क्रियायामेवान्वयाहतेनेत्यस्याशाथे इत्यनेनैव सहान्वयान्न मित्रा वरुणाभ्यामन्त्रय इति सामर्थ्याभावान्न पराङ्गवद्भावः । मित्रावरुणावृत्तावृधावित्येतयोस्तु पाणिकाभेदान्वयात्सामथ्यसत्त्वाद्भवति स इत्युपपद्यते । एवमेव च भार्या राज्ञः पुरुषो देवदतस्य पश्य देवदत्त कृष्णं श्रितो विष्णुमित्रो गुरुकुलमित्यादौ न समास इत्युपपद्यते । उपपद्यते चाधिहरि राजपुरुषश्चित्रगुरित्यादिषु समासः । पदार्थानां परस्परमन्वयरूपसामर्थ्यसत्त्वात् । अत एव रामकृष्णावित्यादौ परस्परमनन्वयात्सामर्थ्याभावेन समासो न स्यात् । एवं धवखदिरौ छिन्धीत्यादावपि । न चैकस्यां क्रियायामन्वयित्वमेव सामथ्र्यमत्रास्तीति कैयटोक्त " ܕܐ • •
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy