________________
१७.
वैयाकरणभूषणे स्वव्ययीभावाधिकारपठितत्वमव्ययीभावत्वं, तत्पुरुषाधिकारपठितत्वं तत्त्वमित्यादि द्रष्टव्यमिति भाषः ॥ असम्भवचैषां लक्षणानामिति ध्वनयन्नुक्तिसम्भवमाह । भौतपूयादिति । स्वार्थे ध्यन् । पूर्व भूतो भौतपूर्व्यस्तस्मात् । उत्स. गोंपि, सोपि । रेखागवयादिवदिति । तथा च रेखागवयादिनिछलांगूलादेवस्तिवपश्वलक्षणत्ववदेतेषामपि न समासलक्षणत्व. म् । तत्र विशिष्टशक्त्यभ्युपगमेन पदानामनर्थकत्वात् । किंतु पोषकत्वमा स्यात् । रेखागवयवदिति भावः ॥ २९ ॥
ननु व्यपेक्षा सामर्थ्यमेकइति भाष्यकारैः प्रदर्शितानां व्यपेक्षावादिनां प्राचां मतएतानि लक्षणानि साधून्येव । तथाहि ।
समर्थःपदविधिरिति परिभाषायां सामर्थ्य व्यपेक्षारूपमेव सूत्र: भाष्यसिद्धम् । एकार्थीभाव समासस्यार्थवत्सूत्रेणैव प्रातिपदिकत्वसम्भवेन समासग्रहणं न कुर्यात् । परागवद्भावे एका भाषाभावेन तस्यासंग्रहापत्तेश्च । न चेष्टापत्तिः। तथा सति सुबामन्त्रिते परागवत्स्वरे' इत्यनन्तरमेव समर्थसूत्रं कुर्यात् । किंचैवं यत्ते दिवो दुहितर्मत भोजनमित्यादौ दिवःशब्दस्यामन्त्रितनिघातफलकपराङ्गवद्भाववदयमग्नेजरिता, ऋतेन मित्रावरुणावृता. वृधावृतस्पृशा इत्यादावयम्ऋतेनेत्यादेः सुबामन्त्रितइति पराजपद्भावापत्तिः । सम्बोधनप्रथमान्तस्यामन्त्रितस्याग्निमित्रावरुणादिपदस्य सत्त्वात् । ननु तन्निमित्तग्रहणं कर्त्तव्यमिति वार्तिकातस्यामन्त्रितस्य यनिमित्तं तदेव पराङ्गवत्स्यादित्यर्थकानायं दोष इति चेम । एवं सति मित्रावरुणावित्यस्यापि पराङ्गवद्भापानापत्तेः । ऋतस्य वर्धयितारावित्यर्थेन्तर्भावितण्याद्वधेः क्विपि ऋतावृधाविति रूपम् । न च मित्रावरुणौ तन्निमित्तम् । न चमा भूत्परागवद्भाव इति वाच्यम् । ऋताधावित्यस्य निघाताना