________________
समासशक्तिनिर्णयः ।
१६९
दर्शयति ॥
समासस्तु चतुर्वेति प्रायोवादस्तथा परः ।
योयं पूर्वपदार्थादिप्राधान्यविषयः स च ॥ २९ ॥
群
भौतपूर्व्यात्सोपि रेखागवयादिवदास्थितः ।
9
चतुर्धा । अव्ययीभाव तत्पुरुष द्वन्द्वबहुवीहिभेदात् । अयं प्रायो-बादः । भूतपूर्वः । दृन्भूः । काराभूः । आयतस्तूः । कटप्रूः । वागर्थाविव। विस्पष्टपटुरित्याद्यसंग्रहात् । तथापरः प्रायोवाद इत्यन्वयः । परं दर्शयति । योयमिति । पूर्वपदार्थप्रधानो ऽव्ययीभावः । उत्तरपदार्थप्रधानस्तत्पुरुषः । उभयपदार्थप्रधानो द्वन्द्वः । अन्यपदार्थप्रधानो बहुव्रीहिरिति लक्षणरूपः । उन्मत्तग। ङ्गं, सूपप्रति । अर्धपिप्पली, द्वित्रः शशकुशपलाशमित्यादौ परस्परव्यभिचारात् । तथाहि । उन्मत्तगङ्गमित्यव्ययीभावे पूर्वपदार्थप्राधान्याभावादव्ययी भावलक्षणाव्याप्तिरन्यपदार्थप्राधान्याद्बहुव्रीहिलक्षणातिव्याप्तिश्च । अन्यपदार्थे च संज्ञायामिति समासात् । सुपमतीत्यव्ययीभावे उत्तरपदार्थप्राधान्यात्तत्पुरुपलक्षणातिव्याप्तिरव्ययीभावलक्षणाव्याप्तिश्च । सुपप्रतिनामात्रार्थइति समासात् । अर्धपिप्पलीति तत्पुरुषे पूर्वपदार्थमाधान्यसत्त्वादव्ययभावलक्षणातिव्याप्तिस्तत्पुरुषलक्षणाव्याप्तिश्च । “अर्धेनपुंसक” मिति समासात् । एवं पूर्वकाय इत्यादितत्पुरुषेपि द्रष्टव्यम् । द्वित्रा इति बहुवीहावुभयपदार्थमाधान्याद् द्वन्द्वलक्षणातिव्याप्तिर्बहुव्रीहिलक्षणाव्यातिश्च । “सङ्ख्ययाव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येय" इति समासात् । शशकुशपलाशामिति समाहारद्वन्द्वे समाहारान्यपदार्थप्राधान्याद्बहुव्रीहिलक्षणाव्याप्तिश्च । तस्मान्नैतानि 'लक्षणानि । किं
२२