SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १६४ सवासवक्तिनिर्णयः । इति श्रीवैयाकरणभूषणे नामापरिच्छेदः समातः॥ __समासान्विभजते ॥ सुपा सुपा तिका नाम्ना धातुनाथ तिडांतिका। सुबन्तेनेति च ज्ञेयः समासः षविधो बुधैः २८ मुपा सुपा । पदद्वयमपि सुबन्तम् । यथा राजपुरुषः। पधीति समासः । मुपां तिला । पूर्वपदं सुबन्तमुत्तरं तु तिस्तम्। यथा पर्यभूषत् । अनुव्यचलत् । गतिमतोदात्तवता तिलापि समास इति वातिकात् । सुपां नाम्ना । कुम्भकार इत्यादि । उपपदमतिङिति समासः । स च गतिकारकोपपदानां कृद्भिः सह समासवचनं पाक सुबुत्पचेरिति वचनाद्भवति सुबुत्पत्तेः प्राक् अत्रोचरपदे सबुत्पत्तेः प्रागित्यर्थात् । अन्यथा चर्मक्रीती. त्यादौ नळापामापत्तेः । सुपा पातुना । उत्तरपदं भा. तुमात्रं न मुप्तिङन्तम् । यथा कटपूः। आयतस्तूः । व. चिप्रच्छयायतस्तुकटप्पुजुश्रीणां दीर्घश्चेति वार्तिकोक्तनिपातनाब । अत एव नमो धातुमात्रेण समास इत्यनुदातम्पदमित्यत्र कैयटः । तिङ तिडा । पिबतखादता । पचसभृजतेत्यादि । “आख्यातमाख्यातेन क्रियासातत्य" इति मयूरव्यंसकाधन्तर्गणसूत्रात्समासः । सुबन्तेनेति चेति । चकारात्तिामित्यर्थः । जहिस्तम्ब इत्यादिः । "जहिकर्मणा बहुलमाभीक्ष्ण्ये कारं चाभिदधाती"ति पयूरव्यंसकाधन्तर्गणसूत्रात् । स्पष्ट चैतच्छन्दकौस्तुभे ॥ २८ ॥ .. स्वयं भाष्यादिसिद्रं तद्धेदं व्युत्पाद्य प्राचीनवैयाकरणोक्तविभागस्य सळक्षणस्याव्याप्सतिन्याप्लादिभिः प्रायिकत्वं
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy