________________
वैयाकरणभूषणे चावयव्यर्थमवयवे आरोप्य समाधेयेति वृत्तिनिर्णये वक्ष्यते । उक्तसूत्रेष्वप्पनुकार्यान्दानां स्थानित्यादेशत्वबोधनाय षष्ठीस्थानेयोगेत्यायनुरोधादसमर्थसमासवद्वक्ष्यमाणरीत्या प्रातिपदिकत्वविभक्तयादिकं सौत्रमेव । भुवोबुग्लुङ्लिटोरित्याधंप्येवमेव । तस्मायुक्ततरमभेदपक्षं प्रतीमः । अथ भू सत्तायामित्यादावधातुरितिपर्युदासादेव न प्रातिपदिकत्वं न वा पदत्वम् । अन्यथा पर्युदासययापत्तिः । किं चाधातुरितिपयुदासादर्थवन्त्वलाभादर्थवद्रहणमुत्तरार्थमिति ग्रन्थानामेवमसामञ्जस्यापत्तिः । भूसत्तायामित्यादेरनर्यकत्वात् । अनर्थकत्वादत्र विभक्तिर्नेत्यादिकृत्तद्धितसमासाश्चेति सूत्रे मनोरमायां स्पष्टत्वात् । अपि च धातुरनर्थक इति व्याहतमित्यर्थवत्सूत्रे मतान्तरदूषणाय मनोरमापि स्ववचनविरुदैव स्यात् । न च भूसत्तायामित्य. नुकरणस्य न धातुत्वं किं त्वेतदनुकार्यस्य भवतीत्यादौ प्रयुज्य. मानस्यैव तत्रैव नामत्वसुबुत्पत्यो रणाय पर्युदासोपीति वा. च्यम् । एवं हि भूकादयोधातव इति सूत्रस्यानुकरणस्यानर्थकत्वेनानुकार्यस्य गणपाठाभावेनाधातुतापत्तावसम्भावित्वापत्तेः । तस्य गणपठितत्वगर्भतायाः प्राग्व्युत्पादनात् । घटाभिन्नस्याघटत्ववद्धात्वभिन्नस्याधातुताया असम्भवाच्च । किं च । प्रक. तिवदनुकरणमित्यतिदेशादेव धातुत्वप्रयुक्तपर्युदासलाभात्यातिपदिकत्वाभावसम्भवे कुतस्तत्पक्षाभ्युपगमः । कथमन्यथा ऋतइदातोरितीत्वं कीरित्यायनुकरणे लभ्येत । न चैवं धातुत्वनयुक्तपकृतित्वलाभेन न केवला प्रकृतिः प्रयोज्योति निषेधलाभापत्तिः यत्तदेवेभ्यः परिमाणेवतुबिति ज्ञापन यावत्कार्याप्रवृत्ते.
पितत्वात् । अत. एव कीरित्यनुकरणे प्रातिपदिकत्वं सहच्छते। तस्माद्भूसत्तायामित्य मेदपक्षसाधकमयुक्तम्.। किं चानुकार्यत्वानु