SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ नामानिर्णया। "वाघ्मी पौर्णमास्यां करती रथन्तरं गायति" "ऐरं कृत्वो द्रेय" मित्यादिश्रुतयः, एका, एचोयवायावः, पाभ्यानोण इ. त्यादिसूत्राणि च विरुष्येरन् । प्रातिपदिकात्सुबन्ताद्वा तद्धितो. त्पतेः सिद्धान्तितत्वात् । न चैवं धातूपसर्गादिगणपठितानामनुकरणानामनुकार्यधात्वाधर्थवस्वात्मातिपदिकत्वापत्तौ विभ. क्तिश्रवणापत्तिः । अविषक्षायैव अइउणित्यादौ स्वरसन्ध्यकरणवत्सम्भवात् । तत्रेकारोकारादेस्तत्तत्संधास्वसन्देहसिदोरिव सत्यां विभक्तौ नलोपजश्त्वादेरप्यापत्तावदन्तवनान्तत्वधान्त त्वदान्तस्वादिनिर्णयानुरोधस्य सत्वात् । णोपदेशत्वषोपदेशस्वनिर्णयायेव यत्नान्तरापत्तिगौरवापत्तेश्चानुरोधसत्त्वादित्या. शङ्को मनसिकृत्याह॥ अत एव गवित्याह भूसत्तायामितीदृशम् । न प्रातिपदिकं नापि पदं साधु तु तत्स्मृतम् २७ अत एव यतो न भेद उत्तरीत्योपस्थित्तस्यैव का भानमत एव गवित्ययमाह भूसचायामित्यत्र वृत्तिविषयबोधकत्वरू. . पार्थवत्त्वाभावादर्थवदधातुरिस्यप्रवृत्तेः प्रातिपदिकत्वाभाचे गौः भूरिति विभक्तयनुत्पत्तिः । तथा च न प्रातिपदिकं नाषि पद, मेतत्साधु तु भवत्येवेत्यर्थः । अयं भारः । भूसत्तायामित्याधर्थ: निर्देशसहितेष्वसन्दिग्धेषु विभक्तपसंचलिवनिर्देशः परम्परापग्नादिसिद्धो भाष्यकारायभ्युपमतश्च तस्य चोक्तावानुः गृहीताभेदपक्षे एवोपपत्तौ नि नाविवक्षयोपपादनमयुक्तम् । सन्दिग्पस्थले तदकरणेप्यत्र विभकिविवक्षाया दुरित्वात् । प्र. लया परश्चेति नियमाच्च । उमाविषु च वृत्तावक्यवाना जा इन्सार्थवाभ्युपममादनुपपचिरस्त्येवमाश्रयणषि । मा
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy