________________
वैयाकरणभूषणे
स्वाच्छन्दविशेषस्य मानम् । अन्यत्र नळपदवाच्यः क श्चिदर्थ इति पदविशेषणकवस्तु सामान्य बोधनदर्यदर्शनादप्येतद्वाचकं किमिदमिति पदस्यापि सामान्यत एव बोधः । अत एव तदुत्तरं विशेषजिज्ञासया किमस्य नाम इत्यादिप्रश्नम तिवचनान्युपपद्यन्ते । अत एव वृत्त्यविषयवद घटादिपदैः समवायादिसम्बन्धेन सम्बन्धिन आकाशादेरप्युपस्थितस्यान्वयभोधप्रसङ्गः । किं च । गामुच्चारयेत्युक्ते विकृतस्यैवाच्चारणापत्तिः । तादृशस्यैव प्रत्यक्षोपस्थितत्वात् । शब्दस्यामकृत्यर्थत्वाद् द्वितीयार्थादेरनन्वयापत्तेश्च । प्रत्ययानां प्रकृत्यर्थगतस्वार्थबोधकत्वव्युत्पत्तेः । स्वस्यैव प्रत्यक्षेण शीघ्रमुपस्थितत्वाद्गौरस्तीत्यत्रापि स्वपरत्वापत्तेश्चेति निरस्तम् । घटादिपदादुपस्थितस्याप्याकाशादेः शाब्दज्ञानविषयत्वाभावस्तनियामकाभावात् । विकृतादेरपि तात्पर्याभावात् । सति च तस्मिन् लक्षणादिना त्वयापि तथा वाच्यत्वात् । न च तात्पर्येणैव सर्वनिर्वाहे वृत्तिमात्रोछेदः । तस्य शाब्दसामान्ये हेतुत्वानभ्युपगमात् । अननुगमात् । शब्दादमुमर्थं प्रत्येमि वक्तुस्तात्पर्य तु न जानामीति सकछानुभवसिद्धत्वाच्च । किं तु क चिच्छन्दजन्यबोधममात्वे नियामकं तद्विषयकतात्पर्यज्ञानं तदन्यगोचरज्ञाने प्रतिबन्धकं वा नातो नानार्थानुपपत्तिः । इत्थं च पदादनेकेषामर्थानामुपस्थितावेकस्यैव वानेकसम्बन्धसम्भवे पदार्थविशेषसम्बन्धविशेषयोरध्यबसानाय तात्पर्य नियामक कल्प्यतइति न वृत्तिं विना निर्वाह इत्यादिकमूह्यम् ।। २६ ।
नम्वनु कार्यानुकरणयोर्भेद एव युक्तः । अभेदेप्यस्तु स्वस्मिन्स्वस्य शक्तिः । अन्यथानुकरणशब्दानां वृत्तिविषयाप्रति पादकत्वेनार्थवत्त्वाभावात्प्रातिपदिकसंज्ञा न स्यात् । तथा च
१६४