SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ नामार्थनिर्णयः। भ्युपगमवत्ममुग्धविशेष्यकानन्दस्मरणान्युपंगवात् । उचारवेस्यादिसमभिव्याहारस्य मोषे एवोपयोगात् । वस्तुतो व पदमकारकबोधस्वमर्थशक्तिज्ञानकार्यतावच्छेदकं किंतु प्रथमोपस्थितस्वात्सामान्यसामग्रीवशाद्विशेषणत्वेन भानम् । न चैवं कदा चिद्विशेष्यताया अप्यापत्तिः। निर्विकल्पकोचरपत्य जातरिबोपपतेरिति तत्त्वम् । तदेतत्सर्वमभिप्रेत्योक्तं वाक्यपदीये । "ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा । तथैव सर्वशब्दा. नामेते पृथमवस्थिते" इति । अस्यार्थः । द्रव्यचाक्षुषमाचे आ. कोकसंयोगो हेतुः । अन्यथान्धकारपि चक्षुःसंयोगमात्राइटचाशुषापत्तेरित्यविवादम् । तथा चालोकप्रत्यक्षपि स्वस्मादेवोपपत्तिाच्या। तथा च यथा घटालोकसंयोगादेव घटस्येवालोकस्यापि प्रत्यक्ष तथार्थगोचरशब्दनिष्ठशक्तथैव शब्दस्यार्थस्य च भानम् । यथा वा घटचक्षुःसंयोगाभावे तस्मादेवालोकसंयोगादालोकस्यैव भानं तथार्थे तात्पर्यविरहे तद्वत्यैर सति शब्दे तात्पर्य तस्यैव बोध इति । एवं च श्रोत्रादिभिरिति मूलपि थोत्रमादिर्यस्यति व्युत्पत्त्या शक्तिज्ञानतत्संस्कारा गृह्यन्ते ।श्रो. वेणोपस्थिते शक्तिग्रहादित्यवधेयम् । अत एत गापुच्चारयेत्युक्ते विकृतस्यैवोच्चारणापत्तिः । तादृशस्यैव प्रत्यक्षोपस्थितत्वात् । शब्दस्याप्रकत्यर्थत्वात्तत्र द्वितीयार्थादेरनन्वयापत्तेश्च । प्रत्ययानां प्रकृत्यर्थगतस्वार्थबोधकत्वव्युत्पत्तेः । स्वस्यैव प्रत्यक्षेण शीघ्रमुपस्थितत्वागौरस्तीत्यादावपि स्वपरत्वापत्तश्चेत्यादिदूषणाभासाः परास्ताः । उक्ततात्पर्यवशात्त्यैवाविकृतस्यैव शब्दादुपस्थित्तत्वात् । अन्यथार्थपरत्वस्यैव न्याय्यस्वात् । त. स्मादुक्ततात्पर्यनिर्णये सति शन्द एव प्राधान्येन भासते सहभाचे त्वर्थविशेषणत्वेनैवेति सिदय । अत एवो "जिंदा बजेत
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy