________________
१५८ बयाकरणभूषणे स्वात्तेषां शक्तयभावेन लक्षणाविरहानुपपत्तिश्चेति शक्तिरेव पाच्या । तथा च शन्दोपि यपनुकार्यानुकरणयोर्भेदेन विवक्षा तदा तथेति । अनुकार्य प्रातिपदिकशक्य इत्यर्थः । अयं माषः । पटदिति कुवित्यापनुकरणस्थलेनुकार्यध्वनीनामनुकरणानेदो ध्वनिमयत्ववर्णमयत्वादिविरुद्धधर्मवत्त्वसिद्धः । तथा च तदुपस्थित्यर्थमुपस्थितस्य तस्य शाब्दज्ञानविषयत्वनिर्वाहार्य च शक्तिरवश्यमभ्युपेयेति । नो चेद्भेदविवक्षा । तदा श्रोत्रादिभिः । सिद्धः । उपस्थितः । अर्थेव । अर्थवद्भासते न तु तत्र स्वतन्त्रवृत्तिकल्पनेत्यर्थः । अयं भावः । वृत्तिविषय एव च शा. दबोधविषय इति नियमोतिप्रसङ्गनिरासाय कल्यते । स च निरूपकताश्रयतान्यतरसम्बन्धेन वृत्तिमान् तद्विषय इति निय. मपि नेति, भवति तस्य शाब्दबोधविषयतोत । ननु वृत्तिमत एव शाब्दबोधविषयत्वे प्रत्यक्षादिनोपस्थितघटादेरपि शाब्दबोपविषयतापत्तिरिति विषयतया शान्दबोधमात्रं प्रति वृत्तिसं. स्कारज्ञानान्यतरजन्यपदार्थोपस्थितिहेतुरिति निर्णीतमन्यत्र । तथा चात्र वृत्तिमरखे श्रोत्रादुपस्थितौ च सत्यामपि तादृशोप. स्थित्यविषयत्वात्कथं शाब्दबोधविषयतेति चेत् । उच्यते । अ. कारादयःक चिच्छक्ताः वर्णत्वात् नलादिपदं क चिच्छक्तं साधुपदत्वादिति सामान्यतः शक्तिग्रह एव तत्पदवाच्यः कश्चिदर्थोस्तीत्याकारके वाच्यत्वसम्बन्धेन पदप्रकारकबोधे हेतुरित्यनुभवासिद्धम् । अत एवाज्ञातार्यकेष्विदमेकं पदामिति ज्ञातेषु चै. जगवयनलादिपदेषु श्रुतेषु क एतदर्थ इति प्रश्न उपमानतल्लक्षण. कथनादिना तत्पतिवचनानि दृश्यन्ते । अत एव सादृश्यापायेन तद्बोधकत्वेनोपमानादेः प्रसिद्धपदसामानाधिकरण्यादिना तमोधकत्वेन कोशादेश्च प्रामाण्यं व्युत्पादयन्ति । अन्यथा न