________________
चैयाकरणभूषणे भाक्तसाधारणकृत्यनभिधानात्कर्तुरनभिधानमिति . व्यवस्था; माश्रयणीया। कर्मप्रत्यये च फलमेवार्थः कृतेस्तृतीयया लाभात्। एवं च फलानभिधानमेव कर्मानभिधानम् । यद्यप्येवं कत्मत्ययेः प्रागुक्तरीत्या ऽनभिधानव्यवस्था कर्तृवाच्यत्वसाधिका न भ.. पति । तथापि देवदत्तः पाचक इत्यादिसामानाधिकरण्यानुपपन्त्यायेव तत्साधकं द्रष्टव्यम् । शेष प्राग्वदेवेति पुनस्तमबीनाः॥
अत्रोच्यते ।। विशेष्यतासम्बन्धेनाख्यातार्थसंख्यामकारकघोघं प्रत्याख्यातजन्याश्रयोपस्थितेर्हेतुत्वं लाघवादिति कर्टकमणोस्तिवाच्यत्वमावश्यकम् । न तु त्वदुक्तरीत्या प्रथमान्तपदजन्यज्ञानं तथा । एतादृशाकांक्षायाः पदद्वयघटितत्वेन गुरुत्वात् । इतराविशेषणत्वघटितत्वेन सुतरां गौरवाच्च । न घाख्यातस्य भावनामात्रवाचकत्वग्रहवतस्तादृशबोधानुरोधेनोक्तकार्यकारणभावस्तवाप्यावश्यक इनि वाच्यम् । एवं हि पं. त्नस्य धातुवाच्यत्वग्रहवतः पाकानुकूलहत्तिमानिति बोधानुरोधेन धात्वर्थप्रकारकशाब्दबोधे प्रथमान्तपदजन्योपस्थितिहेतुरित्यस्यावश्यकत्वेन रथो गच्छति जानाति करोतीत्यादौ धात्वर्थस्य साक्षाद्रथादौ भानसंभवेनाख्यातस्याश्रयत्वलक्षणाभ्युपगमानापत्तेः । रथेन ग्रामो गम्यते इत्यादौ धात्वर्थफलस्यैव साक्षाकर्मणि भानसंभवात्कर्माख्यातानां फलवाचकत्वाभ्युपगमवैय.
पित्तेश्च । विवेचयिष्यते चैतदुपरिष्टात् । न च तत्सदुपत्त त्तिग्रहशालिपुरुषशाब्दबोधानुरोधेनादाहतकार्यकारणभावंद्वयमप्यावश्यकं पातु आख्यातस्य कर्तरि शक्तावनन्तवृत्त्यादावन च्छेदकत्वापत्तावतिगौरवं परमतिरिच्यतइति वाच्यम् । भान पनाश्रयत्वस्यैवाखण्डशक्तिरूपस्यावच्छेदकनायाः प्रागुक्तत्वे