________________
धात्वर्थनिर्णयः। स्यात् । तृनादेः परं शक्तिरिति न दोषः । आदेशानां वाचक स्वेपि न दोषः । हरवत्यादौ च प्रत्येकं पदानामधूनशक्ति कानां तत्तदर्थोपस्थापनद्वारा वाक्यार्थबोधकत्वसम्भवाम वा. क्यस्फोटादिः । अत्र त्वनुपपत्त्या कर्तर्येव शक्तिरित्याहुः । भावनान्वयिनि संख्यान्वय इत्यसङ्गतम् । न पचतीत्यत्र भा. घनानन्वयिन्येव कर्तरि तदन्वयेन व्यभिचारात् । संख्यायाः प्रत्ययार्थत्वाद्भावनायाश्च धात्वर्थत्वस्य वक्ष्यमाणत्वात्समानपदोपात्तत्वस्याभावाच्च । विशेष्यतयाख्यातजन्यसंख्या. बोधं प्रति तेनैव सम्बन्धेन भावनाप्रकारकबोधसामग्रीत्वेन हे. तुत्वपर्यवसानेन गौरवाच । समानपदोपस्थितान्वयित्वमपेक्ष्य समानपदोपात्तत्वस्यैव लाघवेन संख्यान्वयनियामकत्वौचित्या. छ । भावनान्वयनियामकस्यैव तद्धेतोरिति न्यायेन संख्यावयनियामकत्वौचित्याच्च । भावनान्वयिनि संख्यान्वय इ. तिवत्संख्यान्वयिन्येव भावनान्वय इत्यस्यापि मुवचत्वाच्च । तस्मात् प्रथमान्तपदोपस्थाप्यएव संख्यान्वयः, प्रथमान्तपदोपस्थाप्यत्वमेव नियामकम् । किञ्चैवं सति विशेष्यतासम्बन्धे. नाख्यातार्थसंख्याप्रकारकबोधं प्रति इतराविशेषणप्रथमान्तपदजन्योपस्थितिविषयतया कारणमिति लघुभूतः कार्यकारणभावः फलितः । ' नारायण इव नरो हन्ति ' ' चन्द्र इव मुखं हु. श्यते' इत्यत्र नारायणे चन्द्र च संख्यान्वयवारणायेतराविशेष. णति । चैत्रेण सुप्यत इत्यत्र चैत्रनिष्ठस्वाप इति बोधाद्विशेष्ये स्वापे तद्वारणाय प्रथमान्तेति । वस्तुतस्तु तवापि कुत्र कर्ता वाच्यः, कुत्र कर्मेत्यत्र नियामकाभावाच्छवादिकं द्योतकं पाच्यम्, तथा च ममापि कुत संख्यावय इत्यत्रापि तदेव द्योतकमिति न काप्यनुपपत्तिः । एवं कुदादिसाधारण्याय मुख्य