________________
१५६
वैयाकरणभूषणे स्मै इति नपुंसकमेव मेषीसाधारणमस्विति वाच्यम् । अन्वेनं माता मन्यतामनु पितेत्यन्वादेशेन पुंस्त्वनिर्णयात् । अन्वादेशे नपुंसके एनद्वक्तव्य इति वार्तिकादेनदित्यापत्तरिति चेत् । उच्यते । पूर्वोपस्थिततत्तद्रूपेणोपस्थापकादस्मै एनमित्यादिपदा
छागत्वादिनेव पुंस्त्वेनापि व्यावृत्तपशूनामेव परामर्शान मेष्या प्रवृत्तिः । तत्रापि वहनुग्रहाय पुंस्त्वमेवानूयते । युक्तं चैतत् । अन्यथा मतान्तरेपि पुमानस्त्रियति सूत्रात् त्यदादितः शेषे पुनपुंसकतो लिङ्गवचनानीति वार्तिकाद्वैकशेषेण मेष्यां प्रवृत्तिः किं न स्यात् । एकवचनादेकशेषाभावो निर्णीयतइति चेत् । तहि बहुपशुकेषूक्थादिष्वपि मन्त्रो न स्यात् । तथा चाध्रिगुप्रैपश्च तद्वत्समानविधानाश्चेदित्यधिकरणोच्छेदापत्तिः समानविधाना अपि पशवश्चेत्तथाप्यनेकपशुषु अध्रिगुप्रैषो भवति द्विबहुपलीकेप्येकवचनान्तपलीमन्त्रवदिति तदर्थात् । यत्तु प्रतिव्य. क्तिगतैकत्वान्वयेनैकवचनोपपत्तिरिति । तन्न । प्रत्येक व्यक्ती. नामुपस्थितये एकशेषाभ्युपगमे एकवचनस्यैवासम्भवात् । सम्भवे वोक्तरीत्या मेष्याः सग्रहो दुर्वारः । जात्याख्यायां तदिति तु एकशेषणानेकसङ्ग्रहस्यैव साधकम् । अन्यथा बहुष्वेकवचनविधानवैयापत्तेः । कृत्वाचिन्तयाधिकरणप्रवृत्तिस्तूभयत्र समेति । अत एव गुणिपराणां शुक्लादिशब्दानां गुणांशस्याधिकस्य बोधनपि विशेष्यपदोदितलिङ्गसङ्ख्यांशेनुवादत्वेन विशेध्यनिघतोपपत्तिः। अत एव पदार्थमात्रविवक्षायां गुणोत्कर्षापकर्षरूपलिङ्गस्याविवक्षितत्वादवर्जनीयसाम्यावस्थया प्रयोगमाभिप्रेत्य सामान्येनपुंसकमिति विधानं सङ्गच्छते । औत्सार्गकवचनन्यायात् । अजहलिङ्गानां तु दारादिशब्दानां नित्यबहुवचनान्तानामेकस्मिनिवागत्या तथा प्रयोम इति ध्येयम् । एवं