SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ नामार्थनिर्णयः । 1 १५१ व्यक्तिरिदं वस्त्विति सर्वत्र व्यवहारात् । पुल्लिङ्गः शब्द इत्यादिप्रयोगस्तूपचारात् । पुमान् लिङ्गमस्मात्प्रतीयतइति वा अस्य श क्यमिति वा यौगिको वा । आङोनास्त्रियां, तस्माच्छसोनः पुंसीत्यादिशास्त्रीये शाब्दे लौकिके च व्यवहारेष्येतान्येव निमित्तानीत्याहुः । अन्ये तूपचयापचयादोर्विरुद्धस्यैकत्र समावेशा योगात्कथं तटः तटी तटमित्यादपो व्यवहाराः । गुणानां क्षणिकत्वाभ्युपगमेपि युगपत्तथाव्यवहारानापत्तिः । आत्मा ब्रह्मेत्या दावविकारिण्यसम्भवश्च । आरोपादिकं च पूर्ववादिनापि सुवचमेवेति न तन्मतदूषणाभिनिवेशः सङ्गच्छते । तस्मा "त्तिस्रो जातय एचैताः केषां चित्समवस्थिताः । अविरुद्धा विरुद्धाभिर्गोमनुष्यादिजातिभि" रिति वाक्यपदीयाज्जातिरेव स्त्रीत्वादिकमि त्याहुः । नन्वेवमपि समनियतानां जातीनां सर्वत्र प्रतीतेः केव लान्वयित्वं वाच्यम् । तथा चात्र मते भाष्यमते च पशुना यजेतेत्यत्र पशुस्त्रिया यागप्रसङ्गः विवक्षितेपि पुंस्त्वे तस्य केवलान्वयित्वेनाव्यावर्त्तकत्वादिति चेन्न । "छागो वा मन्त्रवर्णा" दिति त्याधिकरणन्यायेनैव निर्वाहात् । किं च । उक्तमतद्वयेपि कुमारब्राह्मणच्छागादिशब्दानां पुंस्येव प्रयोगव्यवस्थित्यनुरोधेन लौकिकपुंस्त्वत्रिशिष्टे शास्त्रीयपुंस्त्वे शक्तिस्त्रीकारात्तद्विवक्षयैवानतिप्रसङ्गात् । एवं कुमार्यादिशब्दा लौकिकस्त्रीत्वविशिष्टे शास्त्रीयस्त्रीत्वे शक्ताः । अस्तु वा कुमारशब्द एवोभयत्र शक्तः । ङीबादि स्त्रियां नादि च पुंस्त्वे द्योतकमित्यवधेयम् । एतच्च लिङ्गं केषां चिदुभयं केषां चिदेकं केषां चित्त्रयमपीत्यत्र लिङ्गानुशास नं प्रमाणमिति स्थितं शब्द कौस्तुभे । अत्र प्रथमपक्षे लौकिकलिङ्गे पृथक्ाक्तिर्न कल्प्यति लाघवम् । आरोपश्च खट्वेत्यादावभ्युपेयः । चरमे गौरवमनारोपश्च । भाष्यमते तूभयं करण्यमिति -
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy