________________
वैयाकरणभूषणे रदप्रमाणमितीशामिति । तथा च द्विकमित्यादेरपि द्विकं शक्य. मित्येवार्थो न तथा कार्यकारणभाव इति पेयम् । नन्वत्र पक्षद्वये सर्वशन्दानां त्रैलिंग्यं स्यात् । लिङ्गावाचकत्वस्य सर्वत्र तु. ल्यत्वादिति चेत्, न । पुल्लिङ्गाभिधायिप्रत्ययस्वं तन्त्वमित्युपप
।। अत्र छुक्तपक्षयेपि लिङ्गस्य प्रत्ययार्थत्वात् । प्रकृतिवर्जिते केवलमत्ययादेव स्त्री ईयतीत्यादौ तत्पतीतेस्तथैव न्याय्यत्वात् । इदम्मन्दास्किपिदम्भ्यां वोघ इति वतुपो वकारस्य घकारादेशे भायनेयीनीयीयः फढखच्छयां प्रत्ययादीनामित्यनेन पकारस्येयादेशे इदम ईशि यस्येति चेति प्रकृतीकारलोपे उगितश्चेति मीपि ईयतीति हि रूपम् । अन्वयव्यतिरेकाभ्यां प्रत्ययस्यैव शक्तिसिदेश्च । स्त्रियामित्यधिकृत्यैवाजाधतष्टावित्यादिना टाब्डीकादेविधानात् । तस्माच्छसोनः पुंसीत्यादेरनुशासनस्यानुरोधाच । एवं संख्यादावपि द्रष्टव्यम् ॥ त्रिकमिति ॥ जातिव्यस्तिलिङ्गानीत्यर्थः । अयं भावः । स्तनकेशवती स्त्री स्यादित्यादिना विवक्षितमवयवसंस्थानविशेषत्त्वमेव स्त्रीत्वपुंस्त्वादिकम् । न चैतच्छास्त्रीयव्यवहारहेतुः दारानित्यादौ नत्वाभावप्रसङ्गात् । तटः तटी तटमित्यादौ यथायथं लिङ्गत्रितयनिबन्धन कार्याणामसिदिमसगाच्चेति वाच्यम् । आरोपादेव निर्वाहसम्भवात् । लिकानुशासनस्य रातान्हाहाः पुंसीत्यादेश्च तत्र मानत्वादित्ये. के । भाष्यकारास्तूक्तानुपपत्त्यैव तन्मतभिरस्य स्त्रियामिति सूत्रे सवरजस्तमसा प्राकृतगुणानां वृद्धिः पुंस्त्वमपचयः स्त्रीत्वं स्थितिमात्र नपुंसकत्वम् । अत. एवोत्कर्षापकर्षसन्वेपि स्थितिमात्रविवक्षायां नपुंसकमिति शास्त्रमुपपद्यते । उत्कर्षापकर्षसाम्यावस्थात्रयसाधारणस्थितिमात्रविवक्षायां नपुंसकं भवती'ति तदर्थात् । तच्च केवलान्वयर्थनिष्ठं च । अयं पदार्थ इयं