________________
नामानिर्णय नारस्मरणापत्तेः । सर्वेष गां नयेत्यादिजातिविशिष्टबोधकवाक्येषु वृत्तिद्वयकरपनायां गौरवाच्च । युगपत्तियाविरोधस्यादूषणतापत्तेध । अत एव 'जातेरस्तित्वनास्तित्वे नहि कश्चि. द्विवक्ष्यति । नित्यत्वाल्लक्षणीयाया व्यक्तस्ते हि विशेषणे, इति मण्डनमिश्राः परास्ताः । जातिव्यक्त्योरभेदादानान्वय इति चे. म । तथा सति व्यक्तर्वाच्यत्वमायातमेव । आनन्त्यायुक्ताकृत्यधिकरणीयदोषतादवस्थ्याच्च । यत्तु तैरुक्तम् । व्यक्तिर्रिरूपा सा. मान्यात्मिका विशेषात्मिका च । तत्र सामान्यरूपेण वाच्यतान विशेषात्मनेति। तम। विशेषरूपेणावाच्यताया अस्माभिरपि स्त्रीकारात् । यन्तु मीमांसकादिभिरुक्तम् । “आनन्त्यव्यभिचा. राभ्यां शक्त्यनेकत्वदोषतः । सन्देहाच्चरमज्ञानाच्चित्रबुदेरभावतः" । केवलव्यक्तेर्वाच्यत्वे तासां बहुत्वाद्गौरवम् । अन. न्तव्यक्तीनामेकपदोपस्थित्यभावेन सङ्केतग्रहासम्भवश्च । ननु पत्र क चिदेव व्यक्ती शक्तिग्रहोस्तु कारणम, शान्दबोधे स्वगृहीतशक्तिकैच व्यक्ति सतइत्यङ्गीकार्यमिति ने, तर्हि व्यभिचाराच्छक्तिग्रहः कारणमेव न स्यात् । शक्तिमहाविषयस्यापि शान्दबोधविषयत्वात् । गोपदादचादेरपि भानप्रसङ्गश्च । शक्त पदार्थान्तररूपत्वात्तस्याश्च सम्बन्धिकपदार्थस्य सम्बन्धिभेदेन भिन्नत्वात्तत्तद्वयक्तिभेदेन भेदप्रसङ्गाच्च । गोपदादियं सा ति सन्देहप्रसङ्गाच्च । चरमं व्यक्त्युपस्थितेश्च । गोपदात्खहत्त्वादिरूपेण बोधप्रसाच्चति । यदपि काव्यप्रकाशकारेणोक्तं गौः शुक्लश्चलो डिस्थ इत्यादीनां जातिगुणक्रियासंबाशब्दस्वेन विषयविभागः शुद्धव्यक्तिवाच्यत्वे न स्यादिति । तच्चिन्स्यम् । येन रूणोपस्थिते शक्तिग्रहस्तेन रूपेण पदार्थोपस्थितिः सच धर्मो ऽशक्योपि तदवच्छेदकत्वात् पदास्मतः शान्दचोः