________________
१४८
वैयाकरणभूषणे अनुपपत्तिज्ञानमन्तरेणापि गां दद्यादित्यादितो घोषदर्शनाद । उक्तदोषानतिरेकाच । समानवित्तिवेद्यत्वमिति चेन्ना द्रव्यमित्या. दिघटज्ञाने घटत्वभानाभावात् । लक्षणयोपस्थितव्यक्तौ तदन्वया. भानुपपचिरित्यन्ये । तन्न । लक्षणायाः शक्यान्वयानुपपत्तिज्ञानाधीनत्वेनोक्तदोषादिति । अत्र वदन्ति । निरूढलक्षणया जातिध्यक्त्योर्भदाता व्यक्तभिः । तदुक्तं भट्टैः, "तेन तल्लक्षितव्यक्तेः क्रियासम्बन्धचोदना । व्यक्याकृत्योरभेदो वा वाक्यार्थेषु विव. क्षित" इति । नन्वेवं व्यक्तौ संख्याकारकानन्वयमसङ्गः प्रत्ययानामिति व्युत्पत्तेरिति चेन्न । प्रकृत्यर्थत्वं हि वृत्या प्रकृत्युपस्थाप्यत्वम् । अन्यथा गङ्गायां घोष इत्यत्र तीरेधिकरणत्वान्वयानापत्तेः । तथा च लक्षणयोपस्थितव्यक्तौ तदन्वयो न विरुद्धः । नन्वेवं 'स्वार्थादन्येन रूपेण शाते भवाति लक्षणे' ति नियमात्कथं घटत्वरूपेणोपस्थिते लक्षणेति चेन्न । एतनिपमे मानाभावात् । नीलमानयेत्यादौ नीलपदस्य नीलरूपवति लक्षणाभ्युपगमाद्वय भिचाराच्चेति । तदेतदभिप्रेत्यैव 'सवर्णेणग्रहणमपरिभाष्यमा. कृतिग्रहणादिति वार्तिकं सङ्गच्छतइति । अथ वा । व्यक्तिमात्र. मेकशब्दार्थः । केवलव्यक्तिपक्षस्यापि शास्त्रे बहशो दर्शनात् । युक्तं चैतत् । व्यवहारेण शक्तिपरिच्छेदकशिरोमणिना व्यक्तायेव त. परिच्छेदात् । परिच्छिन्नापि लाघवादने बाध्यतइति चेत् । एवं हि परिच्छिनोपि कर्मधारयोग्रे ऽपूर्वविद्याकरपनभिया बाध्येतेति निषादस्थपत्यधिकरणविरोधः । अपि च । गां दयादित्यत्रानुः पपत्तिः । गोत्वादेर्दानाद्यसम्भवात् शक्यसम्बन्धरूपलक्षणाया अग्रहात् । व्यक्त्यन्तरे सम्बन्धज्ञानस्य व्यक्त्यन्तरबोधाहेतुत्वात् । तथात्वे वा हस्तिपकव्यक्त्यन्तरे तत्त्वं धर्मितावच्छेदकीकृत्यापि हस्तिसम्बन्धप्रहाथा हस्तिपके स न गृहीतस्तस्यापि हस्तिदर्श