SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ नांमार्थनिर्णयः। १४७ नामार्थ इति सर्वेमी पक्षाः शास्त्रे निरूपिताः २५ एकम् । जातिः । दिकम् । जातिव्यक्ती । त्रिकम् । सलिने ते । चतुष्कम् । ससङ्ख्यानि तानि । पञ्चकम् । सकारकााण तानि । तत्र पूर्वपूर्वस्य प्रातिपदिकार्थत्वे उत्तरमुत्तरं विभक्तप. यो विना द्रव्यं चरमपक्षे विभक्तिोतिकैवेति द्रष्टव्यम् । तत्रमा थमपक्षे इत्थमुपपात्तः । जातिरेव पदार्थो लाघवात् नानाव्यक्तीनां शक्यत्वे गौरवात् । न च प्रत्येक व्यक्तिभिर्विनिगमनाविरहः । एवं व्यक्त यन्तरे लक्षणायां स्वसमवेतसमवायित्वं संसर्ग इति गौरवम् । जातिशक्तिपक्षे च स्वसमवायित्वं तथेति लाघवात् । कि च। "अन्वयव्यतिरेकाभ्यामेकरूपप्रतीतितः। आकृतेः प्रथमज्ञानातस्या एवाभिधेयता"। येनापि व्यक्तिर्वाच्याभ्युपेयते तेनापिजातिर्वाच्याभ्युपेयतएव । अन्यथा शुद्धव्यक्तेः शक्यतापत्तेस्तथाचानन्यायभिचाराच तत्र शक्तिग्रहानुपपत्तिः । एवं चावश्यकत्वात्सैव वाच्यास्तु । एकाकारमतीतिश्च शुद्धव्यक्तिवाच्यत्वे न स्यात् खण्डत्वादेरेव शक्यतावच्छेदकत्वात् । प्रथमत आकृतेरेवो. पस्थितेश्च । एवं च नागृहीतविशेषणान्यायेन जातेर्वाच्यत्वावश्यकत्वादास्तां सैवार्थ इति । नन्वेवं गां दद्याद्वीहीनपहन्तीति स्थले कथमन्वयः । जातौ तदयोगात् । कथं वा दानकमता गौत्वादोरति चेत् । अत्राक्षपितव्यक्तौ दानाद्यन्वयः कमतापि तस्या एवेत्याहुः । तन्न । प्रत्ययानां प्रकृत्यान्वितेत्या. दिव्युत्पत्तेः कर्मत्वान्वयस्यासम्भवात् । पदार्थान्तरान्वयश्चाक्षे. पिते न स्यात् । उक्तं हि तद्भूताधिकरणे “गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् । शब्दान्त भक्त्या वा धूमोयं ज्वलतीतिव" दिति । कश्चाक्षपपदार्थः । अापत्तिाति चेन ।
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy