________________
बैयाकरणभूषणे चैव तथा तिकाम् । प्रसिद्धो नियमस्तत्र नियमः प्रकृतेषु चे". ति वार्तिकात्कर्मादेवाच्यतायास्तनियमस्य च लाभः । तथाहि । स्वौजसमौट, कणिद्वितीया, दधेकयोरित्यादेः तिप्तसाझ, ल:कर्माण, व्यंकयोः, तान्येकवचन द्विवचनबहुवचनान्येकश, इत्यादेश्चैकवाक्यतया कर्मादेः सङ्ख्यायाश्च वाच्यतालाभः । तथा तत्र नियमश्च शास्त्रे प्रसिद्धः। कर्मणि द्वितीयैव, करणे तृतीयैव, अ. भिहिते प्रथमैव, एकत्वे एकवचनमेव, नान्यदित्यर्थनियम इत्य
यः। यद्वा । प्रकृतेषु नियमः । प्रकृतार्थापेक्षो नियमः, द्वितीया । कर्मण्येव तृतीया करणएव, प्रथमाऽभिहिते एवेत्यादिरित्यर्थः । उभयथापि व्याकरणस्य "सिद्धे शब्दार्थसम्बन्धे लोकतीर्थप्रयु. ते शब्दप्रयोगे शास्त्रेण धर्मनियम" इतिवार्तिकात् । “समानापामर्थावगती साधुभिश्चासाधुभिश्च गम्यागम्यतिवनियमः क्रियते" इति भाष्यादिभ्यश्च द्वितीया कर्मण्येव साधुतीयैव कर्मणि साधुरित्यादेः सर्वत्र पर्यवसानाद् द्वितीया करणादौ लक्षणयाप्यसाधुः स्यात् । एवं शास्त्रेणेति वार्तिकादौ सामान्यशन्दोपादानाव्याकरणस्थाः सर्वे विधयो नियमविधय इति ध्व. नितत्वात्तत्ताद्विधिविरुद्धाः स्वेच्छया कं चित् न्यायाभासमङ्गीकृत्य स्वीकृता मीमांसकनैयायिकायुक्ता लक्षणा न साव्य इति दिक् । यद्यपि सुपा कर्मादय इति वार्तिकं तथापि इति इत्य. स्येत्यर्थः । तथा चोभयसिद्धतापीति भावः । व्याख्यानव्या. ख्येययोरभेदाभिमायेणेदमुक्तमित्यन्ये ॥ २४ ॥ इति वैयाकरणभूषणे कारकार्थनिर्णयः समाप्तः ॥
____नामार्थानाह ॥ एकं दिकं त्रिकं चाथ चतुष्कं पञ्चकं तथा ।
.
.