________________
सुपर्थनिर्णयः। कंपशाखदीपिकायाम् । "श्रुत्या साध्याभिधायित्वं द्वितीया. याः प्रतीयते । कर्तुर्यदीप्सितं यच्च तथायुक्तमनीप्सितम् ।।त. स्कर्म तत् द्वितीया इत्ये पाणिनेः स्मृतिः । बलीयसी च साचारात्मयोगश्चास्ति ताश" इति ॥ सक्तून् जुहोतीत्यत्र च भूतभाव्यनुपयुक्तत्वेन सक्तूनां साध्यस्वासम्भवेन सक्तुकरणकहोमानुकूलव्यापारमतीतये तृतीयार्थः करणत्वं द्वितीयया लक्ष्यते । उक्तं च भट्टपादैः । “भूतभाव्युपयोगं हि संस्कार्य द्रव्यामिभ्यते । सक्तवो नोपयोक्ष्यन्ते नोपयुक्ताश्च ते क चित् ॥ प्राधा. न्यमेव तत्रापि द्वितीयावदिति स्वतः । विरोधात्तेन सम्बन्धी गुगभावस्तु लक्ष्यते" इति ॥ एवं च ब्रीहीनवहन्तीत्यत्रावहनेन बीहीन भावयेदित्यर्थः । यद्यपि ब्रीहयः सिद्धा एव क्रियाया: साधनानि च । तथा ऽपि संस्कार्यत्वमेव तदत्र बोध्यम् । एवं सक्तून् जुहोतीत्यत्र सक्तुभिर्भावयेदित्यर्थः। अनयैव रीत्या "त. मरूयं चान्यशास्त्र" मिति न्यायात्स एष यज्ञः पञ्चविधः । भमिहोत्रं दर्शपूर्णमासावित्यादितश्चाग्निहोत्रशब्दस्य नामत्वसिदावमिहोत्रं जुहुयात्स्वर्गकाम इति वाक्ये ऽमिहोत्रामति द्वितीया सापनत्वं लक्षयति । तथा चामिहोत्रेण स्वर्ग भावयदिति पाक्यार्थ इत्याहुः । तत्र यद्यपि साध्यत्वे शक्तिविशेष एवाभ्युपेय इति कर्मशक्तिर्वाच्यति न विरुध्यते । वक्ष्यमाणरीत्या द्वितीया कर्मण्येवेति नियमाभ्युपगमेपि सुपांसुलुक, छदसिबहुलमित्यादिभिश्छन्दस्यर्थान्तरोप साधुता लभ्यते । तथापि घटं जानाति रथेन गम्यतइत्यादौ सुपो तिङ च लक्षणेत्येवमादि स्वेच्छया न्यायानुरोधेन नैयायिकमीमांसकायुक्तां विभक्तो लक्षणां पूर्वोक्ते प्रमाणोपदर्शनव्याजेन निराचिकीर्षुराह । मुपाकर्मवीति । अयमभिप्रायः । "मुपा कर्मादयोप्यर्थाः सख्या