________________
१४०
वैयाकरणभूषणे दाद्वितीयमषक्रियामादयापरस्य ध्रुवत्वम् । तथात्रापि विभागस्यैक्योपि क्रियाभेदादेकनिष्ठक्रियामादायापरस्य ध्रुवत्वामित्यर्थः । तथा च विश्लेषाश्रयस्वे सति तजनकतक्रियानाश्रयत्वं तक्रियायामपादानत्वमिति भावः । न चैत्रमपि उक्षात्स्यन्दतइति स्यादिति शङ्कथम् । आसनाच्चलित इ. तिवदिष्टत्वात् । न चैवमपि वृक्षात्त्यजतीति दुष्परिहरम् ।
सस्य धात्वर्थफलाश्रयत्वेन कर्मसंज्ञया अपादानसंज्ञाया बाधेन पञ्चम्ययोगात् । तस्मादुक्तावपित्वान्तर्गतव्यापारांशस्य धातुनैव लाभादाश्रयो विभागश्चार्थ इत्याद्यवधेयम् । नैयायिकाः पुनः परसमवेतत्वं विभागश्च पञ्चम्यर्थः । विभागमानार्थकत्वे पर्णात्पर्ण पततीति स्यात् । न च धात्वर्थतावच्छेदकफलानाश्रयत्वे सतीत्यपि विशेषणम् । अघोदेशे वृक्षे एव लग्ने पर्णे वृक्षात्पततीत्यनापत्तेः । न च विभागार्थकपञ्चम्याः परसमवेतत्वविशिष्टे लक्षणा तस्य च धात्वर्थेन्वयः । परत्वं च त्वद्रीत्येव स्वमकत्यापेक्षयेति वाच्यम् । शुद्धशक्तया प्रयोगस्थलाभावाव । अन्यथैवकारस्य व्यवच्छेदमात्रे शक्तिः पार्थान्यत्वादिविशिष्टे लक्षणा फलमेव द्वितीयार्थः परसमवेतत्वे लक्षणेत्यपि स्यात् । एवं च परसमवेतत्वं शक्यमेव । तथा च वृक्षात्पर्ण प. ततीत्यादौ वृक्षनिष्ठविभागानुकूलवृक्षान्यसमवेतपतनानुकूलव्यापारवदिति बोधः । परस्परस्मान्मेषावपसरत इत्यादौ एतन्मेषनिष्ठविभागजनकैतन्मेषान्यनिष्ठापसरणाश्रय इति रीत्या स्वयंमूहनीयमित्याहुः ॥ इदं पुनरिहावधेयम् । विभागाश्रयत्वमात्रमर्थः । न त्वस्मद्रीत्या विश्लेषजनकक्रियाविशेषानाश्रयत्वमर्थः । पररीत्या च परसमवेतत्वमिति युक्तम् । व्यर्थत्वात् । पर्णात्पर्णामति प्रयोगस्यैकदा कत्रपादानसंज्ञयोर्बाध्यबाधकभावेना.