________________
मुबर्थनिर्णयः।
१४१ सम्भवात् । अन्यथा ग्रामं त्यजतीत्यादौ त्यजिकर्मण्यातव्याभर्दुरित्वापत्तेः । शाब्दबोधस्यापि द्वितीयार्थनिर्णये निरस्तत्वादिति दिक् । बलाहकाविद्योततइत्यादौ निःसृत्येत्यध्याहृत्यावधित्वं द्रष्टव्यम् । रूपं रसात्पृथगित्यादावपि बुद्धिपरिकल्पितमपादानत्वं नानुपपन्नम् । इदं च "निर्दिष्टविषयं किं चिदुपात्तविषयं तथा । अपेक्षितक्रियं चेति त्रिधापादानमुच्यते" इति पाक्यपदीयात्रिविषम् । यत्र साक्षादातुना गतिनिर्दिश्यते तनि. दिष्टविषयम् । यथाश्चात्पतति । यत्र तु धात्वन्तरार्थाङ्ग स्वार्थ धातुराह, तदुपात्तविषयम् । यथा बलाहकाद्विद्योततइति । नि:सरणारे विद्योतने द्युतिर्वर्तते । यथा वा कुसूलात्पचतीति । आदानाङ्गे पाकेत्र पचिर्वर्तते । यत्र प्रत्यक्षासद्धमागमनं मनसि निधाय पृच्छति तदपोक्षितक्रियम् । यथा कुतो भवानिति पृच्छति । पाटलिपुत्रादिति चोत्तरयति । अत्रागमनमर्थमध्याहत्यान्वयः कार्य इत्याह्यम् ॥ उद्देश्यः सम्प्रदानचतुर्थ्यथः । तथाहि । चतुर्थीसम्पदाने इति सूत्रात्सम्प्रदाने चतुर्थी । तच कर्मणायमभितिससम्पदानमिति सूत्रात्कर्मणा करणभूतेन क; यमभिप्रैति ईप्सति तत् कारकं सम्पदानं स्यादित्यर्थकादुद्देश्यविशेषः । सम्यक् प्रदीयते यस्मै तत्सम्प्रदानमित्यन्वर्थसंहां स्वीकृत्य स्वस्वत्वत्यागपूर्वकत्यागोद्देश्यत्वं चतुर्थ्यर्थ इति तु वृत्त्यनुसारिणः । भाष्यकारास्तु खण्डिकोपाध्यायस्तस्मै चपेटां ददाति, न शूद्राय मतिं दद्यादित्यादिप्रयोगान्नैतावत्पर्यन्तमर्थः । रजकस्य वस्त्रं ददातीत्यादितु शेषत्वमानविवक्षायां षष्ठीत्याहुः । नन्वेवमजा नयति ग्राममिति नयतिक्रियाकर्मभिरजैः सम्बध्यमानस्य ग्रामस्यात्र सम्प्रदानत्वं स्यादिति चेन । यमभिप्रैतीत्युक्त्या हि यमिति निर्दिष्टस्योद्देश्यत्वलक्षणं शेषित्वं कर्मणेति निर्दिष्ट