________________
१२९
सुवर्षनिर्णय प्रयोज्यव्यापारवत्वेन कर्मत्वामति चे, चाह, समं ममापीति ध्येयम् । एवं परसमवेतत्वघटितमप्युभंयकर्मजसंयोगस्थले ऽन्यः दीयकर्मणः स्वापेक्षिकपरसमवेतत्वात्स्वस्य च तज्जन्यसंयोगादिरूपफलशालित्वाच्चैत्रे कर्मलक्षणमतिप्रसक्तम् । चैत्र स्वात्मानं गच्छतीति प्रयोगापत्तिश्च । तस्मात्परसमवेतक्रियाजन्यफलशालित्वमपि क्रियाभेदेन भिमं वाच्यम् । एवं च परसमवेतयक्रिपाजन्यफलशालित्वं यस्य तस्य तत्क्रियाकर्मत्वं, चैत्रस्य च स्वक्रियायाः परसमवेतत्वाभावात्तामादाय नातिप्रसङ्गशङ्कापि । मैत्रक्रियामादाय च कर्मत्वमिष्टमेव । तत्रैव मैत्रश्चैत्रं गच्छतीति प्रयोगात् । एतेन प्रयोगप्रसङ्गोपि वारितः। चैत्रनिष्ठसंयोगजनकचैत्रान्यवृत्तिक्रियाश्रयस्तादृशक्रियानुकूलकृत्याश्रय इति बाशाब्दपोषासम्भवात् । स्वनिष्ठाक्रयायाः परसमवेतत्वबाधात् परसमवेतक्रियायाश्च स्वस्मिन्नसत्त्वादिति । घटं करोतीत्यत्र घटपदस्य कपाललक्षकत्वे कपालं घटं करोतीति न स्यात् । कपालनिष्ठक्रियाजन्यफलशालित्वात् । तस्माद्वह्निमनुमिनोमीत्यत्रेव घटं करोति जानातीत्यादौ विषयतायां द्वितीयाया लक्षणा रथेन ग. म्यतइत्यादाविर्व तृतीयादेः। न च द्वितीयायास्तदर्थे ऽविधानाकथमत्रार्थे द्वितीयेति वाच्यम् । द्वितीया कर्मणि शक्तेत्येवमादितत्तदनुशासनानामर्थादर्थान्तरे लक्षणयोत्पत्तिसम्भवात् । न च ज्ञानजन्यज्ञाततावत्वादस्तु कर्मतेति भाट्टी रीतिः साध्वी । ध्वस्ते घटे जानातीत्यनापत्ते, रितीदं मतं परिष्कुर्वन्ति । अत्रे. दमवधेयम् । परसमवेतत्वांशे शक्तिश्चैत्रश्चैत्रमित्यत्र शान्दबोधवारणाय साधुत्ववारणाय वा कल्प्यते । नाघः। चैत्रश्चैत्रमि. त्यादिशब्दाच्छान्दबोधस्य फलाश्रयशक्तद्वितीयायाः परसमवेतत्वादिविशिष्टे लक्षणयापि वारणात् । तार्ह शुद्ध फले का