SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ मुबर्थनिर्णयः। १२७ इष्टो द्विष्टः सन्दिग्ध इतिवदात्मा ज्ञात इष्टो द्विष्टः सन्दिग्धोशायते इष्यते द्विष्यतइत्यप्रयोगादात्मा जानाति इच्छति द्वेष्टि सन्दिग्धे ज्ञाता एष्टा द्वेष्टा इतिवद् घटो जानाति इच्छति द्वेष्टि सन्दिग्धे ज्ञाता एष्टा द्वेष्टेति चाप्रयोगादुक्तरीत्या विशिष्यवाभ्युपेय इति विभावयामः । अथ वा सविषयाकेषु ज्ञानेच्छाप्रयत्नसन्देहादिरेव धात्वर्थव्यापारः । विषयतैवातिरिक्ता तज्जन्या फलम् । न च तस्यां विषयज्ञानातिरिक्तायां ज्ञानजन्यायां माना. भावः । विषयो घट इति विलक्षणप्रतीतेर्मानत्वात् । विलक्षणमतीतिार्ह पदार्थभेदे मानम् । अन्यथा घटपटभेदोपि न सिध्येत् । न च भावकार्यस्य ससमवायिकारणकत्वनियमाद्भतभावि. स्थले तदभावात्फलाभावः । ध्वंसस्य प्रामाणिकत्वे भावत्वस्य व्याप्यतावच्छेदककोटिप्रवेशवद्विषयताया अपि प्रामाणिकत्वे लघुत्वात्समवेतत्वेनैव कार्यत्वस्य विशेषणात् । अतश्च ध्वंसवदेव विषयताया अपि निमित्तकारणमात्रजन्यत्वम् । अतीतानागतज्ञानादेविषयरूपविषयताविरहेण निर्विषयत्वप्रसङ्गा च । घटत्वादिना निर्णयेपि विषयो न चेति स. न्देहाच्च । अत एव न ज्ञानस्वरूपापि । एवं ज्ञानायजन्यत्वे ततः पूर्वमपि ज्ञात इति प्रतीत्यापत्तेः तदा ज्ञानविषये इच्छाविषय इत्यव्यवहाराच्च । तथा च तदाश्रयत्वा घटादेः कर्मत्त्वं धातोः सकर्मकत्वं च नानुपपन्नम् । अतीतादौ निवाहश्च प्राग्वदेवेति वृद्धसम्मतः पन्थाः । एवं च कुजाना. त्सादेरनुपदोक्तरीतिद्वयं उत्पत्तिसावरणभङ्गं चादाय त्रेधा तदुपपादनं शक्यम् । इच्छत्यादेरुक्तरीतिद्वये नेति विशेषः । उत्प. त्तिमादायैव च क्रियते घटः स्वयमेवेत्युपपद्यतइति दिक् । नैयायिकास्तु क्रियाजन्यफलाश्रयत्वमात्र न कर्मप्रत्ययार्थः । किं
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy