SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १२६ वैयाकरणभूषणे कर्मद्वारा तद्विवक्षायामेवाधारसंज्ञाविधानात् । अत एव द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापनौरत्यत्र भूमि पतित इत्युदाहृतम् । न चैवमाप घटं करोतीति न स्यात्फलवन्त्वाभावादिति शङ्कयम् । उत्पत्तिरूपधात्वर्थफलाश्रयत्वात् । घटं जानातीत्यपि ज्ञानजन्यविषयावच्छिन्नाज्ञानभङ्गरूपफलशालित्वस. स्वादुपपन्नम् । न चैवमपि नष्टे तं जानातीत्यनुपपत्रम् । तत्रा. पि सूक्ष्मरूपेण स्थित्यभ्युपगमात् । उक्तं हि वाक्यपदीये । "तिरोभावाभ्युपगमे भावानां सैव नास्तिता । लब्धक्रमे तिरोभावे नश्यतीति प्रतीतय" इति । अतीतादावपि ज्ञानादविषः यतासम्बन्धेन वृत्तिस्वीकारे च तद्वदेवावरणतद्भङ्गयोरपि वृत्तिः सुवचैवेति सत्कार्यवादानालम्बेप्यदोषाचेति । वस्तुतस्तु जानातीच्छति द्वेष्टि सन्देग्धीत्याद्यनुरोधाज्ञानेच्छाद्यनुकूलो व्यापारी धात्वर्थः । स च ज्ञानजनकमनश्चक्षुःसंयोगादिरेव । अत एवं मनो जानाति चक्षुः पश्यतीति प्रयोगाः सङ्गच्छन्ते । इच्छत्यादेश्वेच्छाधनुकूलज्ञानादिरेवव्यापारः फलश्वेच्छादि । तथा च त. दाश्रयत्वाद् घटादेः कर्मत्वम् । जानात्यादेः सकर्मकत्वमप्येवमेवोपपादनीयम् । उक्तरीत्यादरे चेच्छादेस्तन्न स्यात् । न चैवमपि फलव्यापारयोः सामानाधिकरण्यात्तदसम्भव इति वाच्यम् । पचत्यादेरपि कालिकसम्बन्धेन फलसमानाधिकरणव्यापारवाचकत्वेनाकर्मकतापत्तेः फलतावच्छेदकसम्बन्धेन वैयधिकरण्यस्यावश्यंप्रवेशनीयत्वात् । प्रकृते च फलतावच्छेदका सम्बन्धो विषयता व्यापारतावच्छेदकः समवायादिरिति तेन वैयधिकरण्यमस्त्येव । फलव्यापारविशिष्टबोधककर्मकर्टमत्ययैर्यो यत्र बोध्यते स एव हि तदवच्छेदकः । स च घटादिः ज्ञानेच्छादेषमादाय घटो ज्ञायते इष्यते द्विष्यते. सन्दिखते जात
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy