________________
मुबर्थनिर्णयः।
१२५ ये इत्यलमतिपल्लवितेनेति । एतेषां क्रमनियामकश्चानुवन्धक्रम एव । अत एव पञ्चमो लकार इत्यनेन मीमांसकादिभिर्लेट एवं व्यवन्हियते इति ॥ २३ ॥
इति वैयाकरणभूषणे लडाद्यर्थनिर्णयः ॥ मुपामानिरूपयति ॥ आश्रयो ऽवधिरुद्देश्यः सम्बन्धः शक्तिरेव वा । यथायथं विभक्त्यर्थाः सुपां कर्मेति भाष्यतः॥२४॥
द्वितीयातृतीयासप्तमीनामाश्रयोर्थः । अयं भावः । कर्मणि द्वितीयोति सूत्रात्कर्मरूपेर्थे द्वितीया भवति । तच्च कर्तुरीप्सि. ततममिति सूत्राद्धातूपात्तफलाश्रयः । क्रियाजन्यफलवन्त्वेन क. मेण एव कर्तुरीप्सिततमत्वात् । अत एव सिद्धे तस्मिनिच्छानिवृत्तिर्नान्यथा । एवञ्च फलाश्रयः कर्म । तत्र फलांशस्यान्यलभ्यत्वादाश्रयमात्रमर्थः । तन्त्वमेशाखण्डशक्तिरूपमवच्छेदकमिति बोध्यम् । अथ चैत्रों ग्रामं गच्छतीत्यादौ ग्रामसंयोगादिरूपफलाश्रयचैत्रादेः कर्मत्वं स्यादिति चेत् । इष्टापत्तिः । ताह द्वितीया स्यादिति चेन्न । नह्येतदेव द्वितीयाप्रयोजकं, किंतु संज्ञान्तराभावविशिष्टे नायमाना कर्मसंज्ञैव । इह च परया कतेसंज्ञया बाधेन कर्मसंज्ञाया अप्रवृत्तेने द्वितीया । एकसंझाधिकारात्समावेशस्याप्यसम्भवात् । अत एवात्मानमात्मना हन्तीत्वत्र कर्मसंज्ञोपपादनं शरीरमनोरूपमवच्छेदकभेदमादाय कृतं भाष्ये । कर्मसंज्ञायास्तु घट करोतीत्यादौ धातूपातव्यापारवत्वरूपकर्तृत्वविरहिणो घटादेरेव विषयत्वामानवकाशता । न चापासंयोगरूपधात्वर्थफलाश्रयभूभ्यादेः वृक्षाब्रूमौ पततीत्यत्रापि कर्मतापत्तिः । साक्षात्तदाश्रयताविवक्षायामिष्टत्वात् । क