________________
१२४ वैयाकरणभूषणे वैधहिंसायां विध्यर्थैकदेशवाधस्तु निषेधस्य सर्वथैवामवृत्तिरूपबाधान्नाधिक इत्यादिसूरिभिर्विभाव्यम् । लोडर्थमाह । प्रार्थनेति । आदिना विध्यावाशिषो गृह्यन्ते ।आशिषिलिलोटी, लोचेति सूत्राभ्यां तदवगमात् ॥ २२ ॥
लङादिक्रमेण ङितामर्थमाह ॥ ह्यो भूते प्रेरणादौ च भूतमात्रे लङादयः। सत्यां कियातिपत्तौ च भूते भाविनि लुङ् स्मृतः२३ . ह्योभूतइति । अनद्यतने भूतइत्यर्थः । अनद्यतनेलङितिसू. त्रात् । लिङर्थमाह । प्रेरणादाविति । विधिनिमन्त्रणेति सूत्रात् । आदिना आशिषिलिङ्लोटाविति विहित आशीरों गृह्यते । लुङर्थमाह । भूतमात्रे इति । भूतइत्यधिकारे लुङितिसूत्रात् । यथा अभूदित्यादि । अत्र विद्यमानध्वंसप्रतियोगित्वं भूतत्वम् । तच्च क्रियायां निर्बाधमिति विद्यमानेपि घटे घटोभूदिती प्रयोगः । लुडर्थमाह । सत्यामित्यादिना । भूते भाविनीति । हेतुहेतुमद्भावादि स्थलइत्यर्थः । तथाच हेतुहेतुमद्भावे क्रियाया अनिष्पत्तौगम्यमानायां लूडिति भावः । नन्वेवं कथमेतेष्वेवार्थेषु निर्भरः। अर्थान्तराणामपि दर्शनात् । लक्षणा तत्रेति चेन्न । वैपरीत्यापत्तेः । वक्ष्यमाणरीत्या तस्या अप्यभावाच्चेति चेन्न। सर्वेसर्वार्था इत्यभ्युपग. मात् । तत्तदर्थेषु साधुत्वाख्यापकं व्याकरणम् । न तु शक्तिपरि इछेदकमिति वक्ष्यते । तथा चार्थान्तरे सत्यनुशासने साधुत्वमि टमेव । मूलं त्वेतद्दिमदर्शनमात्रम् । सर्वे सर्वार्था इत्यनभ्युपगमे च लक्षणैव । प्रसिद्धयासिद्धिभ्यां तनिर्णयात् । परं त्वनुशासनविरुद्धा नैयायिकमीमांसकादिभिरुक्ता । तत्रतत्र लक्षणा न साधु.. स्वसम्पादिकति तत्रतत्र स्फुटीकुर्मः । वक्ष्यते चाधिकं सुवनि