________________
१२० । वैयाकरणभूषणे क्याभ्यां तरोधात् ॥ अत एवेजनकत्वाभावो बोभ्यतइत्यपा. स्तम् । न चैतान्यनुवादकान्येव सन्त्विति वाच्यम् । सति सार्यकत्वे तथासम्भवात् । अन्यथा तत्मख्याधिकरणोच्छेदप्रसङ्गात् । वस्मादाचनिक एवं पापाभावः प्रतिभाति । अत एव स्कान्दे दशपापमणनायां "हिंसा चैवाविधानत" इत्यविधानेन हिंसैव पापजनकत्वेनोक्ता । अत एव भगवता व्यासेन मत्रितम् । “अशुदमितिचेनशन्दादि" ति । अत एव धर्मत्वाधर्मत्वयोः शब्दैकगम्यत्वाद्वैधहिंसाया धर्मत्वेनैवोक्तत्वान्न सा धर्म इति सूत्रार्थ इत्यस्मरिपतचरणकृत्तौ व्याख्यातम् । एवं वेदाधर्मो हि निर्वभावित्यादौ वेदविहितत्वमेव धर्मत्वे धर्मासंवलने तात्पर्यार्थे च हेतुरुक्त इति सामान्यत एवैतदर्थकवचनकल्पनाच्च सुराग्रहादाव. पि पापमसक्तिः । अस्तु वै तस्य सुराग्रहस्थळे इष्टापत्तिरेव । बलोकभागवतादिना घाणभक्षविधानेन तस्य चा"नृतं मगन्धं च दिवामैथुनमेव च । पुनाति वृषलस्यान्नं बहिः सन्ध्यायापसिते"त्यादिना ऽतिस्वल्पप्रायश्चित्तविधानेन भतिविरहादिति सुधीभिावभाव्यम् । परे पुनरस्त्येव पशुहिंसादिभिर्यागादावपि प्र. त्यवायः । तथा च भगवता व्यासेन पातजले पञ्चशिखाचार्यवचनमुदाहृत्य निर्णीतम् । वचनं च "स्यात्स्वल्पः सङ्करस्सुपरिहारः सपत्यवमर्षः कुशलस्य नापकर्षानालं कस्मात्कुशलं अव बन्यदस्ती" त्यादिः । अस्यार्थः । स्वल्पः सङ्करः पशुहिंसाजन्यः प्रत्यवायः स्यादित्यन्वयः । ननु मधुविषसम्पृक्तान भोजनइवात्र प्रवृत्तिर्न स्यादिति चेन्न । बहुतरसुखानुविद्धतया तदुःखस्य श्रयादिवदायोजकत्वादिसभिप्रेत्याह । स्वल्प इति । स्वल्पत्वं च तस्माद्यज्ञे ऽवधइति शास्त्रात् । अनुदरा कन्येतिव. नबोल्पार्थकत्वात् । न चाघट इति वदभावार्थमादायास्मादेव