SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ कारार्थनिर्णयः। माध्वी साध्वी । पूर्वपक्ष्याशयानवबोधनिबन्धनत्वात् । नहि पूर्वपक्षिणो हिंसात्वेन पापमापादयन्ति । किंतु निषिद्धत्वेन । इषसाधनत्वं विधिरित्यभ्युपगन्तुस्तवापि तस्य तुल्यत्वात् । स्मूतिरप्यनन्तकमठादिश्रुतिकल्पकमध्यकरिपतैवेति न प्रमाणपथमबतरतीति ध्येयम् । एवं च वेणीप्रवेशनसहगमनादिसर्वविकोपा. पत्तिः। एवं वाजपेयेपि सुराग्रहजन्यपापापत्तिर्दुरिव । तथा चोक्तं प्रथमस्कन्धे । 'यथा पङ्केन पकाम्भः सुरया वा सुराकृतम् । भू. तहत्यां तथैवैकां न यज्ञैर्माष्टुमर्हतीति चेत् । अत्रोच्यते । “नेष्यस्यन्यान्वध्यजनान् हिंसा नैषां च धर्मतः । स्वधर्मेण च हिंसैव महाकरुणया समे" ति कर्कटुथपाख्यानस्थवासिष्ठात् । “क्षत्रधर्मर तोपि त्वं वृथा हिंसां परित्यजे' ति ब्रह्मोत्तरखण्डस्थऋषभोपदेशात् । 'या वेदविहिता हिंसा सान हिंसोत कीर्त्यत' इति श्रीधर. स्वाम्युदाहृतवाक्यात् । 'यद्घाणभक्षो विहितः सुरायास्तथा पशोराळभनं न हिंसे' ति भागवतात् । 'यहाथ पशवः सृष्टाः स्वयमेव स्वयम्भुवा । यज्ञोस्य भूत्यै सर्वस्य तस्माद्यज्ञे वो ऽवध' इति या वेदविहिता हिंसा नियता ऽस्मिश्चराचरे । अहिंसामेव तांविद्याद्वेदाद्धर्मो हि निर्वभा' विति पञ्चमाध्यायस्थमनुवाक्याभ्यां च पापाभावसिदेने दोषः । अत्र हिंसान हिंसा। आलम्बनं न हिंसा । बधो ऽवध इत्यस्याग्रिमहिंसावधशन्दयोविनां पापजनकार्थकत्वमसङ्गतः । यतु वैधाहंसायां यत्किश्चिधभेदसतेनेदं तत्र साधकामिति । तन्न । व्यर्थहिसासाम्योदा. रासङ्गतेः । अन्वयितावच्छेदकावच्छिन्नमतियोगिताकत्वस्य व्युत्पत्तिसिदत्वाच्च । अन्यथा यज्ञीयहिंसायामपि तथाप्रयोगापत्तेः । न च शुद्धपापजनिका नेति तदर्थः । तथासतीष्यनिष्टोभयजनिकेत्येवपर्यवसानेन वैयापत्तेः । विधिनिषेपवा
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy