SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ११८ वैयाकरणभूषणे अन्यत्रापि वैदिकत्वादिसिद्ध एवार्यों ग्राम इति दस वक्ष्यतइत्युक्तम् । एवमत्रापि पायदर्शनात्स्पर्शार्थत्वनिर्णयादन्यत्रापि स एव ग्राह्य इति सिध्यति । एवं च विधिनिषेधयोः समानाथत्वस्यैवाभावे क बाध्यबाधकभावः । हिंसा त्वयागाच्चाक्षेपलभ्या । न प पत्नीसंयाजानां जाघनीवदन्यतः सिद्धारेव यागसिद्धेः प्रयोगात्तहि सा न कभ्यतइति वाच्यम् । प्राचीन पशुसंस्काराणां यशीयपशुद्वारा यागार्थत्वनिर्वाहायावघातादि. बदन्तरनुष्ठानसम्भवात् । अन्यथाग्नीषोमीयत्वसिद्धयभावापतेश्च । विशसनप्रकारविधायकवाक्याद्विशसनं लभ्यते । अन्यथा शस्त्रादिना हननेपि यागसिदयापत्तिरिति चेन्न । अखण्डिततत्तद. लाभानुरोधेन मायुकरणादिदोषनिवृत्तये च विशसनप्रकारस्याप्यर्थमाप्तत्वेन विध्यनपेक्षत्वादिति तत्त्वम् । न च निन्दार्थवादमा. यश्चित्तोपदेशाधसमभिव्याहृतविधिविधेयत्वस्यानिष्टाननुवन्धिस्वव्याप्ततया पर्यवस्यद्विध्यर्थेन समं विरोधान निषेधप्रवृत्तिरिति रीतिः साध्वी । शब्दार्थयोविरोधे अन्यतरस्याप्रामाण्यभीत्या सोचकल्पना । पर्यवस्यद्विध्यर्थेन सह विरोधे न न वेदस्यामामाण्यामिति सङ्कोचकाभावात् । नाप्यशुद्धमिति चेन्नशब्दादिति सूत्रीयाहिंसारूपत्वात्पापसम्भवात् दुःखम्भवत्विति पेन । शब्दविहितत्वात् । 'हिंसा त्ववैदिकी या तु तयानर्थो ध्रुवं भवेत् । वेदोक्तया हिंसया तु नैवानर्थः कथं चने ति भाष्यस्थाहिंसात्वेन वैदिकहिंसाया अपि पापहेतुत्वात् दु:खं भवविति शहते । भशुदामिति । नहि हिंसाया पापहेतुत्वे हिंसात्वं प्रयोजकम् । किं तु निषिद्धत्वम् । तात्र नास्ति । प्रत्युत वायव्यं श्वेतमित्यादिशन्दैविहितत्वादित्याह । शन्दति । सोपाधित्वेन दूषितानुमानस्य स्मृतिविरोधं चाह । हिंसेतीति। तत्रत्यटीकास्या
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy