________________
लकारार्थनिर्णयः।
११७ व प्रत्यवायपरिहारसाधनमित्येव बोध्यते । न च प्रत्ययानां म. कृत्यर्थगतेत्यादिव्युत्पत्तेः कथमप्रकृत्यर्थे ऽभावे इष्टसाधनत्वाम्वय इति वाच्यम् । अभावद्वारकमन्वयमादायोपपत्तेः। नस्थळे भिन्नव्युत्पत्तिकल्पनाद्वा । एवं चातिराने पोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृहातीत्यत्रापि ग्रहणे ग्रहणाभावे चेष्टसाधनत्वं बोध्यते । फलबैलक्षण्याच्च नदोषः । अत एव कलजभक्षणा. भावविषयकं कार्यमिति गुरव इत्यपि के चित् । अथैवं सस्यग्नीषोमीयपश्वालम्भने पापापत्तिः । न हिंस्यादिति निषेधात् । प्रकृते च तत्सकोचकाभावात् । तथाहि । अग्नीषोमीयमित्यादिना बालम्बनमिष्टहेतुरवगम्यते । न हिंस्यादित्यनेन चानिष्टहेतुतोदिता । न चानयोर्विरोधः मधुविषसम्पृक्तानभोजने परकीय. मुन्दरीगमनादौ च समावेशदर्शनात् । वस्तुतस्तु पश्मालभेतेत्यपालम्भतिर्यागलक्षणार्थः । अमाप्तस्यैव तस्यात्र द्रव्यदेवतास: म्बन्धविशिस्य विधेयत्वात् । अस्तु वा पालम्भनमत्र स्पर्धनमात्रम् । विषये पायदर्शनादित्याधिकरणे वत्समालभेतेत्यग्निहोत्रप्रकरणपठितवाक्यावत्सहिंसाविधानापोरिति पूर्वपक्षे स्पश्रमात्रं तदर्य इति सिदान्तितत्वात् । तथा च त्रिवचर्वधिकरणन्यायेनं सर्वत्र स्पर्थिकत्वं सिध्यति । तत्र हि त्रिवृहहिष्पकमानमित्युक्त्वा स्तोत्रीयानवकस्य घेदेनुकान्तत्वाचदेवार्थः । कोके भिवृद्रज्जुरितिप्रयोगात् त्रैगुण्यं, चरुशब्दस्य लोके स्थाली, वेदे त्वादित्यश्चरित्युक्त्वा अदितिमोदनेनेस्युक्तत्वादोदनोर्थ इति निर्णयपि या वाक्यशेषो नास्ति तत्र निदग्निष्टुदग्निष्टोप: सौर्य चकै निर्वपदित्यादौ तत्राविशेषावुभयं प्राचं वाक्यशेषवत्यपि विकल्पेन पदार्थबोधकत्वांशे लोकदयोस्तौल्यादित्याशंक्य विध्येकवाक्यतया बलत्वाद्वाक्यशेषस्य तदुक्त एवार्थो प्रायः ।