________________
बैयाकरणभूषणे तु परिमळे गुरुतरानिष्टसाधमत्वे कल्पिते तत्पतिसन्धाने सां. रष्टिकफलाभिवत । तभिवृत्तौ च तस्येष्टत्वं नास्तीतीष्टसाधनत्वाभावस्य नहन्यादित्येतदर्थतायां न कश्चिद्दोष इति प्रपश्चितम् । तत्तु आस्तिककामुकस्य रागान्धस्य सत्यपि भाषिनरकदुःखावश्यम्भावावगमे तात्कालिकफलेच्छा नापैतीति तं प्रतीसापनत्वामावबोधकस्य निषेधवाक्यस्याप्रामाण्यापत्तिः । सन्मति प्रमाणभूतस्य च वेदस्य पुरुषभेदेन प्रामाण्यामामाण्ये न युक्तइति स्वयमेव निरस्य बलवदनिष्टाननुबन्धित्वमपि लि.
पः । तथा च विशेषणाभावापनो विशिष्टाभावो नया पतिः पापतइति न दोष इत्युक्तम् तत्मागुक्तरीत्या परास्तमेव । त. स्मात्कयमेतदिति चेत् । अत्र वदन्ति । यागादाविष्टसाधन स्वसम्बन्धित्वेनावगतस्य बलवदनिष्टाननुबन्धित्वस्य लक्षणया वा अनूदितस्य भ्रान्त्या वा प्रसक्तस्यैव निषेध इति विरोधिलभणयां ऽसुराविद्यादिवदत्राप्यनिष्टहेतुत्वमेव वागम्यतइसन्ये । न चैवमसुरा अविधेत्यत्रेव समासापत्तिः । विभाषावचनेन तस्य वैकल्पिकत्वात् । अत एव नानुयाजेषिति पयुदासे न स इति प्रागुक्तम् । तत्तत्साधनत्वं विध्यर्थ इति पक्षे स्वर्गादिपदं तरफळतात्पर्यग्राहकामिति स्वीकारादनिष्टसापनत्वं लिज्यों, नञ् तात्पर्यग्राहक इत्यन्ये । तत्साधनत्वं विध्यर्थ इति पक्षेनकलम्जामित्यत्र प्रत्यवायपरीहारसाधनत्वं विध्यर्थः । साधनस्वं चात्र तत्सत्वे नियमतः प्रत्यवायाभावस्सदभावे नियमतः प्रत्यवाय इत्यन्वयव्यतिरेकवत्त्वम् । प्रत्यवायोपि न ब्राह्मणं हन्यादित्ति विधिभेदाद्विलक्षणो ग्रामः । एवं च विध्यर्थनिषेध एक नवा क्रियते । एवं चार्यात्तद्भक्षणादौ सति प्रत्यवायः सि. ध्यति । तस्मान का चिदनुपपत्तिरित्यपरे । कलजभक्षणाभा