________________
लकाराधीनर्णयः।
११५ रोदित्यादितचद्वतप्रकरणपठितवाक्यभ्य इष्टान्यतापीयं मर्यादा सर्वेषामपि । न चैवं सोमाधिकारिणां दर्शपौर्णमासयोस्तदधिकारिणामग्निहोत्रे चामवृत्त्यापत्तिः । यावज्जीवविषिफलार्थ प्रस्युपपरित्यलं पल्लवितेन । अपि च । अस्तु प्रवृ. स्पनुरोधेन वैजात्यं तथापि त्वदुक्तरीत्यैवैतत्फलितं यदीष्टसाधनत्वस्येव सामान्यतः स्वर्गसाधनत्वज्ञानमपि न प्रवर्तकम् । किं तु तत्फळसाधनताज्ञानमेवेति । तथा च स्वर्गत्वसामानाधिका रण्येनावमेधादिजन्यत्वग्रहोपि अश्वमेधवदन्यातत्तित्वग्रहोपि र न प्रवृत्तिरिति विधिना ताशज्ञानजननमप्यफलं प्रवर्तकज्ञानविषयस्यैव विध्यर्थत्वादिति न किं चिदेतत् । यतु न साक्षाद्विषिजन्यं ज्ञानं प्रवर्तकं किं तु तत्प्रयोज्यमपरम् । अत एव विधिजन्यमानजन्यज्ञानं प्रवर्तकमिति चिन्तामणिकताप्युक्तमिति । तत्तुच्छम् । कल्पनाया विना बाधकं साक्षादुपपादकविषयत्वनियमेन साक्षात्मवर्तकज्ञानविषयएव विषिशक्तेरुचितत्वा. छ । अन्यथा "विधिवक्तुरभिप्रायः प्रवृत्त्यादौ लिङादिभिः । अभिधेयोनुमेया तु कर्तुरिष्टाभ्युपायते" त्युदयनाचार्योक्तरीत्या वभिप्राये एव च विधिशक्तिः सिध्येत् । इच्छात्वजातेशक्यतावच्छेदकत्वलाभेन लाघवात् । तथा च गतमिष्टसाधनत्वशक्तचा । साक्षात्मवर्तकज्ञानविषयस्यैव शक्यत्वमित्याग्रहे च विजातीयस्वर्गसाधनत्वएव शक्तिरुचिता। अस्मद्रीत्या विधिजन्यज्ञानादेव मवृत्तिसम्भवेन तादृशधाराकल्पने मानाभावाद्रौरपाचेत्यादि मुधीभिर्येयम् । अथैवमपि न कळजमिति निषेधानुपपतिः । कलञ्जभक्षणादेस्तृप्त्यादिरूपेष्टजनकत्वेन तदभावस्य बाधितत्वात् । एतेन श्रुतेष्टसाधनत्वाभावोपपत्तये गुरुतरानिष्टसाधनत्वं कल्प्यतइति परास्ता कल्पतरुकारागुक्तिः । य.