________________
११४
वैयाकरणभूषणे
काळप्रतीक्षा नापि तदीये सोमयागे दर्शपौर्णमासोन्तरता प्रतीक्षेति सोमेन यक्ष्यमाणोग्निमादधीत नतु पृच्छेन नक्षत्रमित्यादिश्रुतिप्रामाण्यादग्निष्टोमे सिद्धान्तितम् । तथा च माससा - ध्यदर्शपौर्णमासयोः स्वर्गोत्कटेच्छावतस्तावत्काळविलम्बमसहिष्णोर्धनिकस्य तत्स्वर्गार्थमेव सोमानुष्ठानस्याप्युपपतेरानर्थक्यपरिहारादर्श पौर्णमासात्सोमे स्वर्गफलभूमाकल्पनं कथं सिध्येत् । काळादिविलम्बेन स्वल्पवित्तव्ययायासादिलभ्यस्याप्यर्थस्योत्क टशीघ्रलाभेच्छायां बहुवित्तव्ययायासादिभिः सम्पादनस्य लोके प्रायशः सर्वानुभवसिद्धत्वात् । सर्वश्चादधानः सोमेन यक्ष्य - माणो भवत्येवेति अग्निसाध्यकर्माव्यवधानेन यक्ष्यमाणत्वलाभादग्निहोत्रानन्तर्यमपि तदीये सोमे नास्तीत्यपि द्रष्टव्यम् । अपि च । यावज्जीवमग्निहोत्रं जुहोति यावज्जीवं दर्शपौर्णमासाभ्यां यजतत विहितनित्यप्रयोगस्यैव फळसमर्पकं सन्निधानात्स्वर्गकामवाक्यमतो नित्यप्रयोगेन प्रत्यवायाभावः फलं क रूप्यः प्रत्यवायोपस्थितित द्वेषतत्प्रयुक्ततद भावकामनानां कल्पनामपेक्ष्य स्वर्गेच्छाया एव लाघवेन "स स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वादि" ति न्यायाच्च कल्पनाचित्यात् । वस्तुतस्तु वैजात्याभावेपि भूयस्त्वाल्पत्वाभ्यामेव ज्योतिष्टोमाग्निहोत्रफलयोविंशेषोपपत्तौ प्रवृत्तिसम्भवान्नैकस्याप्यप्रामाण्यं कथमन्यथा सर्वेभ्यो दर्शपौर्णमासावित्यतः सर्व फलेषु दर्शपूर्णमासयोः प्राप्ताaft नानर्थक्यम् । वस्तुतस्तु फलाधिक्यादिकल्पनमपि न युक्तं मानाभावाद्गौरवाच्च । किं तु समानफलानामपि कर्मणां शक्ताशक्तभेदेन व्यवस्थैवोचिता । अत एव " सहस्रशक्तिश्व शतं शतशक्तिर्दशापि च । दद्यादपश्च यः शक्तया सर्वे तुल्यफकाः स्मृता " इति महाभारतं सङ्गच्छते । विसशाठ्यं न का
•