________________
लकासनिर्णयः। कानां कर्माऽसात्वं जानतामपि नौकिकप्रतिष्ठार्थ बहुवितव्यथायाससाध्ये प्रवृत्तिश्यतेपि । प्रतिष्ठादौ रागात्कटयाबहुवित्त ध्ययायासादौ न देषा । अतस्तद्भानपि न निवृत्तिः । वस्तुत: स्तु सर्वेभ्यः कामेभ्यो दर्शपौर्णमासावित्यतः सर्वफलेषु दर्शपौ. णमासयोः प्रास्तवापि पुष्टयादीनामानर्थक्यं दुर्वारम् । द. शंपौर्णमासप्रयोगस्य नित्यतया आवश्यकस्य पुत्रादिकापनये. वानुष्ठाने प्रसान्नित्यसिदिसम्भवेन प्रयुक्तिलाघवलोभास्पुत्रे ध्यादौ प्रवृत्त्यसम्भवात् । नन्वेतदर्थमेव पुत्रष्टयादिफले पुत्र उत्कर्षः कल्प्यते । न चोत्कृष्टस्यापि तस्य सर्वेभ्यः कामेभ्यो ज्योतिष्टोम इतिवाक्यात्तस्यापि पुत्राद्यर्थ विधानेन तस्मादेव सम्भवात्पुनरावृत्त्या आनर्थक्यं दुर्वारमिति वाच्यम् । फळे त्रैविध्यं प्रकल्प्य मध्यविषफलार्थतया तत्र प्रवृत्त्युपपसे। यद्वा । सर्वकामवाक्यं दर्शपौर्णमासयोः काम्यसकले. ष्टिमात्रफळे ज्योतिष्टोमस्य च काम्यसोमयागफळएव वि. नियोग विधचे इति न पुत्रष्ट्यादिफलस्य ज्योतिष्टोमालाभसम्भवोपि न पा फलत्रैविध्यकल्पनापीति चेन्न । कृताधानस्य पुत्रीदिलोलुपस्य दर्शपौर्णिमासात्मागपि पुत्रष्ट्याउनुष्ठान. सम्भवेनानर्थक्यपरिहारे फलवैजात्यकल्पनाया एव गौरवेणास. म्भवात् । न च दर्शपौर्णमासाभ्यामिष्ट्वा सोमेन यजेतेति वा. क्यात्सोमस्य दर्शोत्तरं वावदिष्टयन्तरस्य तथात्वे मानमस्ति । नन्नस्त्वेवमेव न नः किं चिदनिष्टं, परं तु तवैव पुढेष्टयाद्यानर्थक्यप्रतिबन्दी लब्धोत्तरेति चे, चयापि समारब्धदर्शपौर्णमासा. नां काम्योष्टिमवृत्तिविलोपो दुरि इति वदामः । वस्तुतस्तु वित्तचित्तादीनां क्षणिकतामालोच्याव्यवधानेन सोमं तत्फलं च चिकीर्पोरनग्निकस्याग्निफलकत्वेन काम्यस्यायाधानस्य न