________________
लकारार्थनिर्णयः। स्थिते धूमादौ सर्वसिद्धः सङ्गच्छते । सहचारदर्शनादिव्याप्तिधीसामग्रीसन्त्वे तद्वयतिरेकेण कार्यव्यतिरेकादर्शनात् । तस्मा. मानुपपत्तिरिति । अतेदं चिन्त्यम् । जन्यत्वं हि तदवच्छेद. कधर्मवन्त्वं कथमवच्छेदकग्रहं विना ग्राह्यम् । व्यभिचारज्ञानरूपविरोधिनः सत्वे तद्रहासम्भवाच्च । न च शाब्दे न स दोषः । अयोग्यतानिश्चयरूपस्य तस्याप्रतिबन्धकताया अनुक्तिसम्भावितत्वात् । न च तनिश्चयो नास्त्येव संशयश्च न विरोधीत्युक्तमिति वाच्यम् । प्रथमं ज्योतिष्टोमं विनाप्यमिहोत्रात्स्वर्गश्रवणे तनिश्चयाभावस्यासम्भवात् । तव मते वैजात्यस्यापाततोपि पूर्वमनुपस्थितत्वात् । तृणादीनामपि वैनात्यो पस्थितौ विजातीयान्वयव्यतिरेकाभ्यां वा तद्ग्रहः । वक्ष्यते च दूषणान्तरमपीत्यादि ध्येयम् । ज्योतिष्टोमेनेत्यत्र ज्योतिष्टोमवदन्यावृत्तिः स्वर्ग इत्येव बोध्यते । न च तदपि स्वर्गत्वावच्छे. देन बाधितमिति कथमवगन्तव्यम् । अधिकरणतावच्छेदकस्य सामानाधिकरण्यनाप्यन्वयबोधसम्भवात् । अन्यथा गङ्गायां न मत्स्य इत्यादीनां विलयप्रसङ्गात् । एवं च साध्येष्टकत्वमेव विध्यर्थः, साध्यत्वं च यस्मिन्सत्यग्रिमक्षणे यत्सत्वं यद्वयतिरेके चासत्त्वमित्येवंरूपम् । अत एव दुःखानुत्पादाथितया प्रा. यच्छित्तादौ प्रवृत्तिः सङ्गच्छते । साधनत्वं शक्यमिति मते च तत्माकालस्थायित्वरूपसाधनत्वज्ञानासम्भवात्तत्र प्रवृत्तिने स्यात् । न च साधनत्वज्ञानात्मवृत्तिर्न स्यादिति वाच्यम् । समा. नसंविसंवेद्यतया तल्लाभादिति तु नैयायिकनव्याः। अत्रेदमवधेयम् । धूमे रासभव्याभिचारग्रहदशायां रासभवदन्यावृत्तिः कश्चिभ्रूम इति ज्ञानेपि प्रवन्त्यभावस्य सर्वसिद्धत्वेनैतस्याप्रवर्त. कत्वान्न विध्यर्थता । किं चैवं सत्यपि वैजात्यकल्पनं न स्या