________________
१०८
वैयाकरणभूषणे मा बोध्यते । न च तत्रं व्यभिचारशक्षापि । तब वैजात्यं वि. घेस्तथा शक्तिस्वीकारादुपस्थितम् । एतदर्थमेव तत्तत्साधनत्वे विधिशक्तिरिति मागवोचाम इति । कम्बुग्रीवादिमानास्तीत्यादौ गुरुधर्मानवच्छेदकत्वपक्षे घटत्वावच्छिन्नप्रतियोगिताया एव स. म्वन्धत्ववदत्रापि विजातीयस्वर्गसमानाधिकरणात्यन्ताभावप्र. तियोगितावच्छेदकावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन स्वर्गसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वीयो ऽभावः प्रतीय. सइति नानुपपत्तिः । अन्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वव्युत्पत्तिश्च नञ्समाभिव्याहारस्थलएवति न तद्विरोध इति समादधिरे रामकृष्णभट्टाचार्याः । यन्तु स्वर्गकाम इत्याविना न स्वर्गत्वावच्छेदेन ज्योतिष्टोमसाध्यत्वं बोध्यते । अवच्छेदकत्वांशबोधनासामर्थ्यात् असम्भवाच । स्वर्गत्वस्य तदजन्यवृत्तित्वादतिप्रसक्तत्वात् । किं तु स्वर्गत्वाश्वमेधजन्यत्वसामानाधिकरण्यमानं श्रुत्या बोध्यते । न चात्र व्यभिचारज्ञानं प्रतिबन्धकम् । समानप्रकारकं हि व्यभिचारज्ञानं समानप्रकारकाव्यभिचारज्ञानविरोधि । तथा च स्वर्गत्वावच्छेदेन व्याभिचारग्रहात्तदवच्छेदेन नियतपूर्ववर्तित्वं मायाहि । तदाश्रये ध. मिणि हेतुताग्रहे च न बाधकम् । अथ वा व्यभिचारसन्देहोत्र न प्रतिबन्धकः किं तु योग्यतासंशयपर्यवसन्नत्वेन सोत्रानुकूल एव । तादृशजातिसन्देहात्तव्यतिरेकनिश्चयश्च नास्त्येव । तथापि कार्यतावच्छेदकाग्रहे कथं कारणता ग्राह्योति चेत् । न । सामानाधिकरण्यज्ञानाद्यभावपि शब्दाव्याप्तिग्रहवत्फलबलेन त. था स्वीकारात् । अत एव तद्राहकसन्त्वे प्रत्यक्षस्थलेपिक चित्तदभ्युपेयते । तथा तृणारणिमाणस्थले । अत एव व्याप्यतावच्छेदकाग्रहेपि फलबलाद्वयाप्तिग्रहो धूमालोकान्यान्यत्वेनोप