________________
लकारार्थनिर्णयः।
१०७ नामानुपपचिरिति । वन्तु पाधवाचार्याः । लिडादिनान्तर अस्वकृतियज्यर्थमात्रगतेष्टसाधनत्त्वे ऽभिहितेपि यागविशेषरूप. ज्योतिष्टोमादिमातिपदिकार्थगतस्यानभिधानेन तृतीया नानुपपस्रोत समाधानमाहुः । तन्न ज्योतिष्टोमयज्यर्थयोरभेदेनाभिः धानस्यावारणात् । अन्यथा देवदत्तः पचतीत्यत्रापि सामान्यतस्तिका कर्मभिधानपि विशेषरूपेणानभिधानात्कर्तरि तृतीयापचरिति । अन्ये तु कर्तृत्वादिकमाख्यातवाच्यं स्वीकुर्वन्तोनभिहितइत्यस्यापि कर्तृत्वाचनभिहितइत्यर्थ वर्णयन्तोऽत्र साधनक. मात्राभिधानेषि तद्विशेषकरणत्वानभिधानान दोषः । प्रथमवर्षकान्ते विवरणेप्येतत्स्पष्टमित्याहुः । यत्तु अनभिहितइत्यस्यानभिहितसङ्ख्याके इत्यर्थः कर्नादेराख्यातावाच्यत्वात् । तथा चाल सख्यायाः कर्तर्येवान्वयात्तदभिधानोप न करणाभिधानमिति । तत्तुच्छम् । पचनो ऽग्निना, पचनी स्था. स्य इत्यादिकदादेवारणाय करणतत्सङ्ख्याद्यन्यतराममि. थाने इवि स्वीकारेत्रापि संख्यानभिधानेपि करणाद्यभिधानात् तृतीयाया दुरुपपादत्वात् । न च कृत्साधारण्याथं यत्र कतबि. शेष्यको बोधो यत्र वा कर्तृविशेष्यकबोधे तात्पर्य तत्र कर्माभिहित इत्यभ्युपगमादत्रापि करणविशेष्यकबोधे तात्पर्यायावा. न करणाभिधानमिति वाच्यम् । बोधस्य तत्तव्युत्पत्त्यनुसारित्वेनानियतत्वाचात्पर्यस्यापीच्छाविशेषरूपद्विष्टत्वमिष्टत्वयपव्यवस्थमिति प्रसिद्धरनुभवाच्चानियतत्वादेवं सति शास्त्रापामाण्यप्रसङ्गादिति दिक् । अथ साधनत्वं ज्योतिष्टोमे बोधनीयं न च तत्सम्भवति । वाजपेयादपि स्वर्गोत्पत्तेयभिचारात् । न च विजातीयतत्साधनत्वं बोधनीयम् । जातरुत्तरकालं कल्पः नीयत्वादिति चेत् । अयोच्यते । विजातीयतत्साधनत्वं विधि