________________
वैयाकरणभूषणे त् । प्रथमत एर प्रवर्तकज्ञानसिदौ तत्र मानाभावात् । न च पूर्व गृहीतकारणतानिर्वाहार्थ तत्कल्पनम् । जाति विनापि स्वर्गस्य यागजन्यत्वे बाधकाभावात् । कारणतास्वरूपे तस्यानुः पजीव्यत्वात् । नापि तद्ग्रहे तदुपयोगः । अत्रैवाभावात् । कारणतावत्कार्यतापि सावच्छिन्नति व्याप्तिश्चाप्रयोजिका । एवं सति ज्योतिष्टोमादश्वमेधजन्यः स्वर्गः किं न स्यादिति चेत्र । कल्पितपि वैजात्ये ज्योतिष्टोमान्तराज्ज्योतिष्टोमान्तरीयस्तवापि किं न स्यात् । स्वभावात्तत्स्वर्गव्यक्तिं प्रति तत्तद्वयक्तेहैतुत्वाद्वेति चेत् । तार्ह प्रथमत एव सोनुस्रियतां किं जात्या ऽव. च्छेदिकया । तस्मात्कार्यतावच्छेदकधर्मवन्त्वरूपं कार्यत्वमिसेव वाच्यम् । तच्चावच्छेदकाग्रहे दुर्ग्रहमेव । अस्तु वा स्वर्गस्वमवच्छेदकम् । यथा चातिप्रसक्तस्यावच्छेदकत्वं साधु तथोक्तमस्मपितृचरणैरद्वैतसारोद्धारे । नन्वद्वैतसारोद्धारे द्रव्यत्वजातिखण्डने कार्यमात्रसमवायिकारणतावच्छेदकत्वेन द्रव्यत्वासदिमाशङ्कय सत्तैव तदवच्छेदिका । न चैवं गुणादावपि रूपाद्यापत्तिः । तत्तद्रूपे तत्तव्यस्य समवायिकारणताया आरश्यकत्वेन विशेषसामग्रयभावादेव कार्याभावोपपत्तेरित्युक्तं यु. ज्यताम् । त्वया तु कार्यतावच्छेदकमातप्रसक्तमुक्तम् । तन्त्वपुक्तम् । तथा सति स्वर्गत्वावच्छिन्नस्याग्निहोत्राज्ज्योतिष्टोमरूपकारणाभावादनुत्पत्यापत्तेरिति । तथाप्युत्पत्तौ च घटादौ रा. सभवव्यभिचारादग्निहोत्रादेरकारणत्वप्रसङ्ग इति चेत् । अ. बोच्यते । नीहिभिर्यजेत यवैर्यजेतति दर्शपूर्णमासोद्देशन दि. हितयो/हियवयोः परस्परव्यतिरेकेपि प्रत्येकं फलजनकत्वा. स्परस्परविरहे कार्योत्पत्तावप्यव्यभिचारवच्चात्रापि तथास्तु । न च वक्रशक्तिमत्वेनान्यतरत्वादिना चोभयोः