________________
लकारार्थनिर्णयः। चदेव विध्यर्थों, नापूर्वम् । लौकिकानां तदनुद्देशात् । यन्तु निष्फले सन्ध्यावन्दनादौ विध्यर्थबाधापत्तेन तद्विध्यर्थ इति । तम । तथा सति तत्र प्रवृत्त्यनापत्ते, निष्फलत्वात्, दुःखैकफल. स्वाच्च । प्रवृत्तिमात्रे इष्टसाधनताज्ञानस्य हेतुत्वाच्च । न चा. पूर्वोद्देशेन प्रवृत्तिः । तावतापि तदेवेष्टमादायेष्टसाधनत्वस्य वि. ध्यर्थत्वोपपत्तेः । वस्तुतः प्रवृत्तिविषयसाध्यत्वे सतीच्छावि. पयत्वमेव फले उद्देश्यत्वं, न च तदपूर्वस्य । न चान्यदेव तत्क. ल्यम् ।मानाभावात् । पदार्थान्तररूपोद्देश्यत्वस्य प्रवृत्तावनपयोगाच्च । न च वेदबोधितत्वानिष्फलोप प्रवृत्तिः । वेदसहस्रैरपि बोधिते निष्फलत्वज्ञानदशायां पामरादेरप्यप्रवृत्तेः । न चा "फलाकांक्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्विक" इतिभगवद्वचनविरोधः । “यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपः कर्म पावनानि मनीषिणाम् ॥ एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्त्तव्यानीति मे पार्थ निश्चितं मतमुत्तम" मित्य: धादशे भगवतैव पावनत्वोक्तः । तथा चानुद्दिष्टोपि प्रत्यवायपरहारः फलमिति फलं त्यक्त्वापि क्रियमाणस्य पावनत्वं भवतीति भावः । अत एव नित्यज्योतिष्टोमादौ स्वर्गाद्यर्थमनुष्ठानेपि नित्यप्रयोगसिद्धिरिति सिद्धान्तः । किं च । सन्ध्याव. न्दनादोर्नष्फलत्वे 'एतत्सन्ध्यात्रयं प्रोक्तं ब्राह्मण्यं यदधिष्ठितम् । यस्य नास्त्यादरस्तत्र न स ब्राह्मण उच्यते' इत्यस्य 'सन्ध्यामुपासते ये तु सततं शंसितव्रताः । विधूतपापास्ते यान्ति ब्र. ह्मलोक सनातन' मित्यस्य च वैयापत्तिः । स्तावकत्वेनोपयोग इति चे, त्तर्हि सर्वेभ्यः कामेभ्यो दर्शपूर्णमासौ सर्वेभ्यः का. मेभ्यो ज्योतिष्टोम इत्येतयोरपि तथात्वापत्तिः । दर्शपूर्णमासा