________________
लकारार्थनिर्णयः। लापेक्षा विधिवाक्ये फलाश्रवणाच्च तत्र फलाभावः । वैदिककर्मण्युद्देश्यत्वेन बोधितमपूर्वमुद्दिश्यैव हि प्रवर्तन्ते । तस्यव च वेदेन स्वतः पुरुषार्थत्वबोधनात् । तथा च काम्ये फ. लावाप्तिरानुषङ्गिकी । नित्येप्यपूर्वस्योद्देश्यस्य सत्त्वात्मत्तिः । तस्मात्कृत्युद्देश्यमपूर्वमेव शक्यामति माहुः । अत्रेदं चिन्त्यम् । अपूर्वस्य वाच्यत्वमयुक्तम् । प्रमाणाभावात् । प्रवृत्तिकारणीभूतस्वर्गसाधनताज्ञानस्य तेन विनाप्युपपत्तेः । क्षणिकत्वनिश्चयात्साधनत्वज्ञानासम्भवेपि साधनत्वसामान्य. बोधे बाधकाभावात् । एकविशेषबाधे सामान्यज्ञानं तदितरप्रकारतानियतम् । यथा छिद्रबाधे घटेन जलमाहरेत्यत्र छिद्रीत रत्वेनेति चेत् । न । प्रकृतेपि साक्षात्साधनत्वबाधे तदितरसा. धनत्वेन बोधसम्भवात् । तादृशबोधे च परम्पराघटकानपेक्षणा. व । एतादृशसाधनत्वे च योग्यतावच्छेदकं, परम्पराघटकंतचात्रापूर्वम् । तथा च स्वर्गसाधनत्वशक्त्यैव त्वत्सिदौपादानिकममाणादपूर्वोपस्थितौ न तद्वाच्यम् । अन्यथा सर्वत्रापि योग्यतावच्छेदकस्य वाच्यत्वापत्तेश्चेत्यनवस्थेति । किं च । वेदात्साधनत्वबोधो जायमानः परम्परासाधनत्वरूपणापि तद्विषयक एवास्तां कुतस्तदर्थमपूर्व वाच्यम् । न चापूर्वानुपस्थिती परम्परासाधनत्वमपि दुर्बोधम् । वाच्यत्वपक्षेपि प्रागनुपस्थिती शक्त्यग्रहाच्छब्दादप्युपस्थित्यसम्भवात् । कार्यत्वरूपेण लिङ्. पदशक्तिग्रहान्यथानुपपत्त्या वा यथाकथञ्चित्तदुपस्थित्या निर्वा. हे परम्परासाधनत्वेन तदुपस्थितेस्त्वदुक्तरीत्योपस्थित्या च ममापि निर्वाहः सुकर इति ध्येयम् । एवं काम्यादन्यत्काम्याव्यवहितपूर्वसाधनमेव कर्त्तव्यतयावतीत्यपि न युक्तम् । काम्यसाधनताज्ञानस्य लाघवात्मवर्तकत्वात् । न त्वव्यवाहतत्वांशशा