________________
लकारार्थनिर्णयः। हाश्रमाः पुनर्न बलवदनिधाननुबन्धित्वं विध्यर्थः । पलवदनिष्टसाधनत्वज्ञानस्य प्रतिबन्धकतया तदभावस्यैवापेक्षणात् । न तु तत्साधनत्वाभावज्ञानस्याप्यपेक्षा । अन्वयव्यतिरेकाभ्यां जनकाविघटकस्यापि ज्ञानस्य प्रतिबन्धकत्वात् । अन्यथा कारणाभावादेव कार्यानुदये तस्य प्रतिबन्धकत्वायोगादित्याहुः । तच्चि. न्त्यम् । बलवदनिष्टजनकमिति ज्ञानेपि तत्र द्वेषाभावदशायां प. रदारगमनादौ प्रवृत्तेः सर्वसिद्धत्वात् । तत्रैवं सति देषे प्रवृत्ति प्रतिबन्धात्मतिबन्धकत्वेनाभ्युपगतद्वेषादेवाप्रवृत्त्युपपत्ते नस्य प्र. तिषन्धकत्वे मानाभावाच्चेति तस्मादिष्टसाधनत्वमेव शक्यम् । पतु मामाकराः । नेष्टसाधनत्वं विध्यर्थः यागे क्षणिकतयावगते तस्य बोधयितुमशक्यत्वात् । परम्परासाधनत्वस्यापि द्वा. रानुपस्थितौ बोधयितुमशक्यत्वात् योग्यताज्ञानस्य शाब्दबोधे हेतुत्वात् । अन्वयप्रयोजकरूपवन्त्वस्यैव च योग्यतात्वात् । न चैवमपि साधनत्वं सामान्यरूपेण बोध्यतामिति वाच्यम् । एकविशेषवाघे सामान्यज्ञानस्य तदितरमकारत्वेन नियतत्वात् । किं च । यागः कर्तव्यतया नावगम्यते । काम्यादन्यत्काम्याव्यवहितपूर्वसाधनमेव कामी कर्तव्यतया ऽवैतीत्यस्यान्यत्र क्लुप्तत्वा. छ । तथा च द्वारीभूतं काम्याव्यवहितपूर्वसाधनमपूर्वमेव शक्यं कार्यत्वरूपेण । कार्यत्वं च कृत्युद्देश्यत्वं तत्र विशेषणीभूतकृतेराश्रयविषयाकांक्षायां विषयतया यागआश्रयतया स्वर्गकाम: सम्बध्यते । सुखदुःखाभावादेर्लोकादिवापूर्वस्यापि चेदेन कृत्युदेश्यत्वबोधनात् । अपौरुषेये वेदे ऽप्रामाण्यशङ्काया अप्यसम्भवात् । उद्देश्यत्वं च धर्मान्तरमेव तथा च कार्ये तस्मिन्स्वर्गकामस्य प्रथमान्तस्यान्वयासम्भवादुपादानप्रमाणेन तद्विधिशक्त्यैव विज्या स्वर्गकामस्येति सम्बन्धः कार्यते । तदुक्तम् । नयाविवे