________________
वैयाकरणभूषणे विनिगमनाविरहाच्छब्दान्तमर्थानृतं चेत्युभयमपि निषेध्यमित्यन्यत्र निर्णीतम् । तथा च साधुत्वनिर्णायकसूत्रवार्तिकभाध्यकारैस्तिकां कर्तर्येव साधुत्वकथनात्तदुल्लघनेन याज्ञे कर्मणि भावनारूपेर्थे प्रयुञ्जाना मीमांसकादयश्चतुर्थीमिव षष्ठयाद्यर्थे कथं न प्रत्यवयन्तु । तथा च साङ्गानुष्ठानपि तेषामेव प्रायश्चित्तानुष्ठानापत्तिः । न च निर्मूलत्वादेतदनुशासनमनादरणीयम् । तस्माद "ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेय" थे. ति श्रुतेः, "पाणिनीयं महाशास्त्रं पदसाधुत्वलक्षणम् । सर्वोपकारक ग्राह्यं कृत्स्नं त्याज्यं न किं चने" ति पराशरोपपुराणादेश्चानेकशो दर्शनात् । न च लकारवत्क द्यर्थकत्वमपि कल्पितम् । सर्वत्र कल्पितप्रकृतिप्रत्ययविभागमादायैव पर्यवसितानामर्थविशेषे साधुत्वबोधकत्वस्वीकारात् । तस्मादेतद्दोषनिरासार्थ कर्टकर्मणोर्वाच्यत्वमावश्यकामिति सिद्धम् ॥ २१ ॥ इति वैयाकरणभूषणे धात्वाख्यातसामा
न्यायोर्निरूपणं समाप्तम् ॥ एवं प्रत्येकं दशलकाराणामर्थं निरूपयति ।। वर्तमाने परोक्षे श्वो भाविन्यर्थे भविष्यति । विध्यादौ प्रार्थनादौ च क्रमात् ज्ञेया लडादयः २२
तत्र वर्तमानेर्थे लट् वर्तमानेलडिति सूत्रात् । वर्तमानत्वं च प्रारब्धापरिसमाप्तक्रियोपलक्षितत्वं, भूतभविष्यद्भिन्नकालत्वं वा लोकप्रसिद्धमेव । तच्च पचतीत्यादावधिश्रयणाघधाश्रयणान्तव्यापारेस्तीति तमादाय लट्मयोगः। अथायं कालः किं द्यो. त्यो वा वाच्यो.वा । नायः । तस्य धात्वर्थत्वाभावात् । यो