SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ७८ सारस्वतव्याकरणम् । [वृत्तिः १ वक्तव्यो न ईप १० ॥ पादः पद् (सू ० २८१) द्विपदा ऋक् ।। ३७१ अन्नन्ताद्वहुव्रीहेडाप वा वाच्यः ११॥ बहुसीमा बहुसीमे बहुसीमाः । पक्षे बहुसीमा बहुसीमानौ बहुसीमानः । बहुयज्वा बहुयज्वे बहुयज्वाः । पक्षे बहुयज्वा बहुयज्वानौ बहुयज्वानः ॥ ३७२ उपधालोपिनोऽनन्ताबहुव्रीहेरीप वा १२ ॥ बहुराज्ञी बहुराश्यौ। पक्षे डापू । बहुराजा बहुराजे । डापोऽप्यभावे बहुराजा बहुराजानौ ॥ ३७३ संख्यादेर्दाग्न ईप १३ ॥ द्विदाम्नी ॥ ३७४ श्वितः १४॥ षकारटकारऋकारानुबन्धाच्च स्त्रियामीप् प्रत्ययो भवति ॥ च ट्च उश्च ऋश्व एषां समाहारः ष्ट्व । ष्ट्वृ इत् तस्येति वित् । तस्मात् व्रितः। ष् वराकी। कुरुचरी। उ गोमती। ऋ पचन्ती । पठन्ती॥ ३७५ धातोरुदितो न १५ ॥ पर्णध्वत् उखासत् ॥ ३७६ अप्ययोरानित्यम् १६ ॥ अप्रत्यययप्रत्ययसंबन्धिनोऽकारात्परस्य शतुनित्यं नुमागमो भवति ईकारे ईपि च परे ॥ ऋ । पचन्ती पठन्ती दीव्यन्ती ॥ ३७७ वादीपोः शतुः १७ ॥ अवर्णात्पस्य शतुर्वा नुमागमो भवति ईकारे ईपि च परे ॥ नुदती नुदन्ती ॥ ३७८ नदादेः १८ ॥ नदादेर्गणास्त्रियामीप्प्रत्ययो भवति । नदी गौरी गोतमी । नदादिराकृतिगणः । तेन चतुर्थी पञ्चमी द्वादशी पौर्णमासी इत्यादि ॥ ३७९ ईप्यनडहो वाम् वक्तव्यः १९ ॥ अनड़ाही-अनडुही ॥ ३८० हायनाद्वयसि च २० ॥ द्विहायनी चतुहायणी ॥ ३८१ पुरुषाद्वा परिमाणे २१ ॥ द्विपुरुषी-द्विपुरुषा वा परिखा ॥ ३८२ इन्द्रादेरानीप् च २२ ॥ इन्द्रादेर्गणास्त्रियामानीप्प्रत्ययो भवति॥ इन्द्रादेरित्यादिशब्दादिन्द्र-ब्रह्मन्-रुद्र-भव-शर्वमृडे-वरुणादयः । इन्द्राणी ॥ ३८३ ब्रह्मन्शब्दस्य नलोपो वाच्यः २३ ॥ ब्रह्माणी रुद्राणी मृडानी वरुणानी । चकारान्मातुलाचार्यसू
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy