________________
सू० ३२०-३२२] हसान्ता नपुंसकलिङ्गाः ११
६५
किलात् (सू० १४१) दिक्षु । हेदिक्-हेदिग् ॥ दृक्-दृग् दृशौ दृशः ॥ स्पृक् स्पृग् स्पृशौ स्पृशः ॥ सक्-स्रग सजौ सजः ॥ ऋविक्-ऋत्विग् ऋत्विजौ ऋत्विजः ॥ ददृक् ददृग् ददृक्षौ ददृक्षः ॥ दधृक्-दधृग् दधृक्षौ दधृक्षः ॥ उष्णिक्-उष्णिग् उष्णिहौ उष्णिहः । षकारान्तस्त्विष्शब्दः । षो डः (सू० २७७ ) वावसाने ( सू० २४० ) त्विट्-त्विड्-त्विषौ त्विषः । विषम् त्विषौ त्विषः । त्विषा त्विड्भ्याम् त्विभिः । त्विट्सु । त्विट्सु । हेत्विट्-हेत्विड् हेत्विषो हेत्विषः ॥ ३२० सजुषाशिषो रसे पदान्ते च दी? वक्तव्यः ११ ॥ सजूः सजुषौ सजुषः । आशीः आशिषौ आशिषः । आशिषम् आशिषौ आशिषः। आशिषा आशीर्त्या आशीभिः । इत्यादि । आशीःषु आशीष्षु । हे आशीः हेआशिषौ हे आशिषः ॥ स्त्रीलिङ्गस्यादसूब्दस्य सौ न विशेषः । असौ । द्विवचनादौ त्यादेष्टेरः स्यादौ ( सू० १७५) अत्वे कृतेऽनन्तरम् । आवतः स्त्रियाम् (सू० २०३ ) इत्याप् । सवर्णे दीर्घः सह (सू० ५२ ) विभक्तिकार्य प्राक् पश्चात् । मादू (सू० ३०७) अमू अमूः । अमूम् अमू अमूः । अमुया अमूभ्याम् अमूभिः । अमुष्यै अमूभ्याम् अमूभ्यः । अमुष्याः अमूभ्याम् अमूभ्यः । अमुण्याः अमुयोः अमूषाम् । अमुष्याम् अमुयोः अमूषु ।। इति हसान्तस्त्रीलिङ्गप्रक्रिया ॥१०॥
हसान्ता नपुंसकलिङ्गाः ११ - अथ हसान्ता नपुंसकलिङ्गाः प्रदर्श्यन्ते ॥ तत्र रेफान्तो वारशब्दः । नपुंसकात्स्यमोलक ( सू० २२४ ) रेफस्य विसर्गः । वाः । ईमौ ( सू० २१६ ) वारी । अयम इति विशेषणान्नुन्न भवति ।